पृष्ठम्:हस्त्यायुर्वेदः.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्पणिविरचितो- . [. ४ उत्तरस्याने-- चतुर्दश्याजमावास्यां कृण्णाष्टम्यां तथैव च ॥ तस्मात्तेषु विशेषेण नागतीर्थ विवर्जयेत् । अवश्यमवाहस्तु कार्यः कार्थवशाद्यदि । ग(गारुडेन विधानेन रक्षां कृत्वाऽवतारयेत् ॥ १८ ॥ धुजगेश्यः समुद्दिश्य प्रपतश्च बकिं हरेत् ॥ १९ ॥ इति नगसत्वमृत्युनगानां तु प्रकीर्तितः ॥ एवं श्रुत्वाऽङ्गभूपतिः पुनः प्रधुमथाब्रवीत् ॥ २० ॥ भवन्ति(?) तन्तुकस्यापि श्रोतुमिच्छामि तत्त्वतः । उत्पात्तं च प्रभावं च भवं चैव कीदृशम् ॥ २१ ॥ सूत्राणां सूत्रकचैव किमर्थमभिधीयते । नागसंज्ञाकृतं चास्य ग्राहत्वं वा महामुने ॥ २२ ॥ कः प्रजानामभावाप को धर्माभानुवर्तते । गजप्राणा हि दस्युभ्यः भजारक्ताश्च पार्थिवाः ॥ २३ ॥ महान्तोऽपि हि संघाता बलिनो बलवत्तराः । नालमेकस्य करिणः सत्त्वस्यान्वर्थवेदिन ॥ २४ ॥ दैत्यदानवसंघाताः प्राप्य दिग्वारणान्नणे । क्षयं नीत्वा मुखरसैः ससैन्पबलवाहनाः ॥ २५ ॥ प्राकारभूताः सपदि वारणाः शश्रुबारणाः । । जयन्ति परसैन्यानि प्रस बलवत्तया ॥ २६ ॥ यथा ते नाभिभूयन्ते मुख्पन्ते ग्राहतो हिताः ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ कदाचिदपि संमवत्संकुद्धस्य महात्मनः ॥ २८ ॥ सर्वलक्षणयुकस्य गजंस्यैरावणस्य वै । मदवेगपरिभ्रष्टाः पतितांस्तु महीतले ॥ २९ ॥ विन्द्वस्तेऽश्रुभिः टिष्टाः पवनेन समीरिताः ॥ १ स. ध. "तिः निप्रष्टमः ।