पृष्ठम्:हस्त्यायुर्वेदः.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

] इस्लाक्षुर्वेदः) ततः प्रोवाव. भगवान्पालकाप्यो महामुनिः ॥ द्वौ ग्राहौ कीर्तितौ राजमार्गस्सन्तुक एव च . ॥ २ ॥ तयोर्नागासमुत्पत्तिस्थानं रूपं च मे शृणु ॥ नागसत्वं महाराज गजं गृङ्गात्परिंदम ॥ ३ ॥ नागसत्त्वपरिज्ञानमिदं मतं मनीषिभिः ॥ श्वसनः स्रिग्धनीलाभः यश्चार्धतनुरायतः ॥ ४ ॥ नीलच्छविर्दीर्घहृतु निद्रालुः सूक्ष्मनिःस्वनः। सकल्माषायतकरस्ताम्रजिह्वायतच्छविः ॥ ५ ॥ उदग्रः स्थूलहस्तश्च पिङ्गरक्तान्तलोचनः॥ वारिजानां सगन्धो यो यवगण्डाभियश्च सः ॥ ६ ॥ पीनस्कन्धोऽल्पकर्णश्च चित्रपक्षोऽल्पपेचकः ॥ स्वप्तशीलस्तथाऽत्यर्थ स्वरे क्रूरे विशङ्कते ॥ ७ ॥ तृष्टिवाताशनिज्योत्स्राधूमं चापि पिबेत्सदा ॥ नागसत्त्वः परिज्ञेयो नागस्य तरलो जयः ॥ ८ ॥ नागजात्यस्य नागस्प नित्यं नागजलाशपात् ॥ भयं भवति कालेन ततो नागत्वमिच्छति ॥ ९ ॥ नागपाशपरिक्षिप्तमवश्यं वशमागतम् ॥ तदा नागं हरत्याशु मत्यथै न तु विक्रमात् ॥ १० ॥ मणिरलेोज्ज्वलशिरःस्वस्तिकाङ्कविभूषितः ॥ घोरो विद्युचलज्जिह्मस्तीक्ष्णदंष्ट्रो महाविषः ॥ ११ ॥ अनुगच्छति गच्छन्तं सुदीप्तो भाभिरव्ययः । कषायमणिभिर्युक्तो ह्यमोघो ह्यजरामरः ॥ १२ ॥ तस्माद्धदेषु देशेषु नागानामालयेषु च । (दीप्ततोपास वापीषु कूपेष्वारण्यकेषु च ॥ १३ ॥ सरस्सु च निभीयेषु(?) गिरिप्रस्रवणेषु च ।) नीलगम्भीरतोयासु सावर्ता नदीषु च ॥ १४ ॥ उत्पलं कुमुदं वाऽपि पयं कोकनदं तथा ।। विवर्ण दृश्यते यत्र तत्र वाच्यो द्विमस्तकः ॥ १५ ॥ नैव क्रीडेद्वजस्तेषु नागजातो विशेषतः । स्थानेष्वेतेषु नियतं नागानामालयो भवेत् ॥ १६ ॥

  • धनुश्चिद्वयान्तःस्थो नाति पाठः कपुस्तके ।