पृष्ठम्:हस्त्यायुर्वेदः.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुप्यन्ति सहिताः सर्वे स च कोपः क्षुदारुणम् (:) ॥ ते तु शुक्रमनुप्राप्ता दावपिक्संकफास्रपः ॥ ३० ॥ शोणितं चापि ते सर्वे विनाशयन्ति वारणम् ॥ अस्थिशाझे क्षयं याति मजामासे तथैव च ॥ ३१ ॥ न तु'शुक्रगते राजक्षीवति द्विरदः कचित् ॥ सा सप्तमी भदावस्था स्वसूत्प दिव्पसंभवा ॥ ३२ ॥ प्रभिमा वारणेन्द्रस्य सहसा देहमादिशेत् ॥ न तां धारयितुं शक्ताः प्रतिदेहे मतङ्गजाः ॥ ३३ ॥ विशेच्छापा पथा देहं सर्वेषामेव देहिनाम् ॥ देहं तथा दिवमहो हस्तिनं प्रविशेशप ॥ ३४ ॥ गक्षमैत्तविशेषेण घर्षपस्यपि सर्वशः ॥ आति“ तः समाभ्यश्च वर्धन्तेऽस्थीनि दन्तिनः ॥ ३५ ॥ मेदो मांसं च रक् च पित्तं क्षेपमा व मारुतः । उदीर्यन्ते प्रहर्षेण मेदस्तेनास्य ज्ञायते ॥ ३६ ॥ दशां तृतीयां संप्राप्ता पे माद्यन्ति भतङ्गजाः ॥ असंजातमदास्ते ते मदास्तेषु विपद्यते ॥ ३७ ॥ संप्राप्ता विंशर्ति ये च मदं वृन्ति दन्तिनः ॥ ताम च ग्राहयेद्राजा द्विरदान्भिवशिकान् ॥ ३८ ॥ पः पश्चाशतमाश्रित्य मदावस्थां(स्था) प्रवर्तते ॥ तत्र तत्र हि सा प्रोक्ता तव मीत्पा मयाऽनघ ॥ इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रणोदितः ॥ ३९ ॥ इति श्रीपालकाप्ये हस्पायुर्वेदे महायवचन उत्तराभिधानपरिवा रचतुर्थस्थाने मदावस्थानृामाऽध्याय एकत्रिंशः ॥ ३१ ॥ अथ द्वात्रिंशोऽध्यायः । अङ्गो हि राजा चम्पायां पैौलकाप्यं स्म पृच्छति ॥ ब्राह इस्पुतिः पूर्वं तं मे व्याख्यातुमर्हसि ॥ १ ॥ १ क, "विचिं तु व" । २ सभूयते । १ ल. ०मतं वि ।