पृष्ठम्:हस्त्यायुर्वेदः.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ मदावस्थाध्यायः ] हस्त्यायुर्वेदः । ६९३ गजानां नृपमध्ये च तथा वाजिसमाजिषु ॥ विवादेष्वपि नागानां नानक्रीडोपसंभ्रमे ॥ १४ ॥ अन्तरापणभूम्यां च बालक्रीडाविहारयोः । उद्वहेद्राजमात्रांश्च मदे मेदोद्भवे गजः ॥ १५ ॥ । सवश्याङ्गत्वचापिण्यां(?) चतुथ्र्या. िनयतं गजः ॥ यदा त्वस्थीनि संप्राप्तो मदो भवति दन्तिनः ॥ १६ ॥ तदा भवेत्क्रोधपरः सर्वेषामेव भूमिप ॥ रथमश्धं नरं वाऽपि हस्तिनं वा विशेषतः ॥ १७ ॥ अन्यं वा किंचिदासाद्य सर्वे प्राणैर्वियोजयेत् ॥ अतिक्रामति मर्यादां वार्यमाणः प्रयत्नतः ॥ १८ ॥ किंचित्ससंज्ञो भवति निःसंज्ञश्च पुनर्द्धिपः ॥ तां क्रोधनीं मदावस्थां जानीयात्तस्य दन्तिनः ॥ १९ ॥ अथ मासे तु मज्जानं तस्या वक्ष्यामि लक्षणम् ॥ स्थानस्थो योऽपि गच्छन्वा जले मध्ये स्थितोऽपि वा ॥ २० ॥ स च नोत्सहते गन्तुं क्रोधेन कलुषीकृतः । स्थानानि हस्तिनां याति बद्धानां क्रोधमूर्छितः ॥ २१ ॥ मदादीनवसंधाय श्रुत्वा धण्टास्वनं तथा । अटित्वा सुप्रदेशान्वै स्थानमेवोपतिष्ठति ॥ २२ ॥ एतां षष्ठीं मदावस्थां जानीयादतिवाहिनीम् ॥ अथ शुक्रमनुप्रासे मदे ठूपं निबोध मे ॥ २३ ॥ ॐअन्धो न पश्यत्यपि च न शृणोति न बुध्यते ॥ रात्रौ दिवा च स्रवति रोषश्चापि भजायते ॥ २४ ॥ गन्धमस्या न तिष्ठति न चात्र प्रतिहस्तिनः । निराहारस्य चाप्यस्य न भवेत्माणतः क्षयः ॥ २५ ॥ मन्यन्ते केचिदाचार्यारिष्टमेवेति हस्तिनाम् ॥ अवस्थां सप्तमीं प्राप्य नैव जीवति वारणः ॥ २६ ॥ संभिन्ना मदमयदा मदका8ा परा नृप ॥ स कृत्वा भुचिरं नागो मदविच्छर्दिमुत्तमाम् ॥ २७ ॥ क्षीणतोये पथा मेघो बिच्छापाति(?) नृपोत्तम ॥ तथा क्षीणामदो नागः प्रशान्तिमुपगच्छति ॥ २८ ॥ १ क. अंधो न यत्प० । २ ख. निरुहारस्य । ३ क. निर्गच्छति ।