पृष्ठम्:हस्त्यायुर्वेदः.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

– पालकाप्ययुनिविरचितो अधैकत्रिंशोऽध्यायः । [४ उसस्थाने-- अङ्गो हि. राजा वम्पायाँ रोमपादः प्रसापैवाम् ॥ उवाच पालकाप्यं तु विनयेन कृताञ्जलिः ॥ १ ॥ सप्तधातूद्भवा वास्तु संग्रहे संभकीर्तिताः ।। मदावस्था मुनिश्रेष्ठ तत्र मे संशयो महान् ॥ २ ॥ कतमं धातुमाश्रित्य प्रथमा संप्रवर्तते । द्वितीया कतरं प्राप्य तृतीया च महामुने ॥ ३ ।। (*चतुर्थो एश्चमी चापि षष्ठी चैवापि सप्तमी ।। कं कं धातुं समाश्रित्य प्रवर्तेत महामुने) ॥ ४ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्पस्ततोऽब्रवीत् ॥ रसाद्रक्ताश्च मांसाख मेदसोऽस्मस्तथैव च ॥ ५ ॥ मज्ज्ञः शुक्राश्च राजेन्द्र मदावस्था प्रवर्तते । पदा छविः प्रसमा स्याभिश्वासः सुरभिस्तथा ॥ ६ ॥ सुमनाश्च भवेभागस्तथा रसगता मृप ।। मदावस्थामिमां तां तु जानीयात्मथमां बुधैः ॥ ७ ॥ एवमेव गुणाश्चास्य मुहुबृहांत च द्विपः । । आस्पं रक्त च भवति “ “वमर्थेतिवै भृशम् (?.) ।। ८ ॥ तस्यावस्था द्वितीया स्याद्रक्ता साकपोलिका उतृम्भणपरचैव बृहमागः पुनः पुनः ॥ ९ ॥ स्रवेदल्पं च कोशेन मन व रक्तमदो भवेत् ।। साऽथोऽवस्था निबद्धा स्यावृतीया मांससंभवा ॥ १० ॥ पदा च वर्धते क्रोधः स्याकृम्भणपरस्तथा । नेत्रे व पृथुले स्यातां पुद्धे शूरश्च जापते ॥ ११ ॥ गन्धे पटुत्वमायाति लाघवं चास्य वर्धते ॥ वेगेऽप्युक्तमतां याति का“श्च भवत्यति ॥ १२ ॥ चतुरङ्गबलं हर्षादभिद्रवर्ति निर्भपः । स्वाधीनश्च भवेद्धातुः वधेऽपि गजवाजिनाम् ॥ १३ ॥

  • धनुयान्तरगतो नास्ति पाठः कपुस्तके । । ‘युधः’ इत्युषितम् ।