पृष्ठम्:हस्त्यायुर्वेदः.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुनिबद्धमदो दान्तो बलशौर्यसमन्वितः ॥ प्रभावितो यो यत्रासौ स पुराणो मतङ्गजः ॥ ८ ॥ वातारण्यं हन्तु तथा ममायं पांशुमेव च । धारयेत्सर्वदा नागं संझानिग्रहकारणात् ॥ ९ ॥ दम्यमानस्य नागस्य क्रिया विश्रम्भकारणात् । नागं दान्तं यथायोगमभिनिश्चित्य शास्त्रवित् ॥ १० ॥ कालाकालं प्रमाणं च पार्थे चैवाभिहारपेत् । नवस्यैव पुराणस्प पांशुर्न प्रतिषिध्यते ॥ ११ ॥ कर्मान्तरे च दातव्यः प्रमाथः पांशुरेव च । स पातात्प्रयतव्पश्च स भवेत्परिकर्मभिः ॥ १२ ॥ वर्षाश्च ग्रीष्मकालेषु प्रमाथाहरणं भवेत् । एकेन बहुभिर्वाऽपि दोषैर्तुष्टस्य हस्तिनः ॥ १३ ॥ पां चैव प्रमाथं च सततं प्रतिषेधयेत् । मनसो हर्षजननः प्रमाथ: पांश्रेव च ।। १४ ।। मनसः प्रभवश्चैवं *****************मनीषिभिः । अथातः पांशुदानस्य वक्ष्यते गुणसंग्रहः ॥ १५ ॥ अथ श्रद्धां च कुरुते तथाऽऽहाराश्रमं भवेत् ।। पांशुर्मत्तस्प नागस्य मनःसौरव्यविवर्धनः ॥ १६ ॥ पांशुर्बलस्य जननो***************विवर्धनः ॥ पांशुरुष्णाभितप्तस्य जयसौख्यविवर्धनः ॥ १७ ॥. पांशुदानगुणोपेतो रसधातुर्विवर्धते । रसतः शोणितं मांसं मेदोऽस्थीनि च दन्तिनाम् ॥ १८ ॥ क्रमान्मजा च शुक्र च वर्धन्ते तेन धावतः ॥ पांशुदानगुणा खेते यथावत्समुदाहृताः ॥ १९ ॥ एवमेतत्प्रमाथस्य शृणु चान्यान्गुणानिमान् ॥ मलपङ्कापनयनं कण्डूविनयनानि च ॥ २० ॥ लिक्षायूकाप्रशान्त्यर्थं व्रणानां तु हिताय वै । केचित्यमाथं पांशु च उक्तेन “भदापयेत् ।। इत्यब्रवीत्पालकाप्पो राज्ञाऽङ्गेन प्रचोदितः ॥ २१ ॥ इति श्रीपालकाप्ये चतुर्थस्थाने पांशुदानं नाम ित्रंशोऽध्यायः ॥ ३० ॥ १ क. :व कथितश्च म"। २ क. "नो-रेतसश्च वि"। ३ क. उत्तेनैव ।