पृष्ठम्:हस्त्यायुर्वेदः.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ लंक्णयोगाध्यायः ] हस्वायुर्वेदः । । हीनक्रिया न सिध्यन्ति व्याधयो विविधा गजे । तस्मात्कुर्वत शास्रोतं विधिं सम्यक्चिकित्सकः ।। भक्ष्ययोगंमाणो मात्रायोगविशारदः । औषधानां विभागज्ञः स राजन्कर्तुमर्हति ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधानपरिचारचतुर्थस्थाने लशुनकल्पाध्यायोऽष्टाविंशः ॥ २८ ॥ अथैकोनत्रिंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छत ॥ लवणे योगमाख्याहि हितं यत्करिणां भवेत् ॥ १ ॥ रोमपादमिति ज्ञात्वा पालकाप्यस्ततोऽब्रवीत् ॥ लवणं संप्रवक्ष्यामि सर्वरोगप्रणाशनम् ॥ २ ॥ बिल्वामिमन्थस्योनाककाश्मर्यमथ पाटला । पाषाणभेदकं रोभमपामार्गस्त्रिकण्टकम् ॥ ३ ॥ उभे हरिद्रे पाठा च तथैव च हरीतकी । रोमकं च विडं चैव सामुद्रं सैन्धवं तथा ॥ ४ ॥ पिप्पली शृङ्गवेरं च मरिचानि च दापयेत् । । चव्यामतिविषां हिङ्गविभीतकफलानि च ॥ ५ ॥ कुलीरशृङ्गी च तथा त्वचं निम्बकदम्बयोः ॥ मातुलिङ्गं च कालां च विडङ्गामलकी तथा ॥ ६ ॥ पूतिगन्धं च मुस्तां च काकमाची तथैव च ॥ हपुषा चेतया सर्व मूर्वा तेजोवतीमपि ॥ ७ ॥ अम्बष्ठां तिन्तिडीकं च कण्डशः परिकल्पयेत् ।। द्वात्रिंशत्को हिङ्कगुभागो मूत्रेण सह योजयेत् ॥ पकं च तद्यथा सर्व सम्यक्पिण्डीकृतं भवेत् ॥ ९ ॥ • गोमूत्रमथ दद्यात्तु दधि मूस्तु भिषग्वरः ॥ “अथ सत्संवृतं सर्वं स्वनुगुप्त निधापयेत् ॥ १० ॥ तिष्ये चैव विपकं स्यात्स्वस्ति वाच्य द्विजांस्ततः ॥ निवास्य पञ्चरात्रं तु वैद्यशास्त्रविशारदः ॥ ११ ॥