पृष्ठम्:हस्त्यायुर्वेदः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ पालकाप्यमुनिविरचितो अथ तृतीयोऽध्यायः । [ ३ शल्यस्थाने नन्दनोपवने पुण्ये नानाद्विजसमाकुले ॥ आश्रमे स्वर्गसोपाने महर्षिगणसेविते ॥ १ ॥ हुतामिहोत्रमासीनं ज्वलन्तमिव पावकम् ।। पालकाप्यं महातेजा अङ्गराजो महायशाः ॥ २ ॥ प्रणम्य शिरसा तस्मै संशयं परिपृष्टवान् । सद्यःक्षतविधानं तु भगवन्वतुमर्हसि ॥ ३ ॥ छिन्नविच्छिन्ननिर्विद्धं सावनष्टाविदारिते । उत्तुण्डितेऽतिविद्धे च तथा विद्धावमृष्टयोः ॥ ४ ॥ दग्धे दूषीविषे चैव क्षतेषु विविधेषु च ॥ विध्यं(धं) सद्यःक्षते नागे कृपया वतुमर्हसि ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्पस्ततोऽब्रवीत् ॥ शृणु भद्रमुख स्वस्थो पत्वं पृच्छसि संशयम् ॥ ६ ॥ अतिदीर्णव्रणानां तु विधिरन्यः प्रवक्ष्यते ॥ पतङ्गं मधुसर्पिभ्यां संयुक्तं मनुजाधिप ॥ ७ ॥ सद्यःक्षतेषु नागानां संधानं हितमुत्तमम् । गम्भीराणां तु सर्वेषामेषण्या निर्दहेदसृक् ॥ ८ ॥ चेताभासो व्रणो यस्तु तस्मिन्नतं न निःस्रवेत् । वृक्षोत्तङ्गी ब्रणो यस्तु तस्मिन्नक्तमतिश्रु(सु)तम् ॥ ९ ॥ दूषयेतु पैदुष्टं तत्स्व(च्)यर्थं च नियच्छति । संतापयति तिष्ठन्तं पाकं चाऽऽशु निपच्छति ॥ १० ॥ तस्माद्रणं शोधयित्वा घृतेन परिषेचयेत् ॥ संसृष्टां मधुसर्पिभ्यां वर्ति चात्र प्रवेशयेत् ॥ ११ ॥ अथ निष्कृष्य तां वर्तिमिमं विधिमुपाचरेत् ॥ कुमुदोत्पलपत्राणि हीवेरं च कुटंनटम् ॥ १२ ॥ करवीरस्य पत्राणि क्षीरवृक्षत्वचस्तिलान् । कृष्णमृत्तिकया सार्ध दृषद प्रतिपेषयेत् ॥ १३ ॥ घृतेन शतधौतेन संयोज्याथ भलेपनम् ॥ शीतक्रियामिमां वाऽन्यां यथावत्समुपाचरेत् ॥ १४ ॥ १ क. वृत्तोत्सङ्गी । २ क. प्रदिष्टं । ३ क. संसृष्टं ।