पृष्ठम्:हस्त्यायुर्वेदः.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८८ पालक वारणा भवन्ति । मृद्भक्षणादुत्कर्णकवातगतिवातानाहस्कन्दपाण्डुरोगलग्रह हस्तग्रहगुल्महृदयशूलगात्रापरसगदान्यास्तम्भेषु च गजे तिलयुक्तं दद्यात् । अनुपानं च प्रसन्न फाणितयुक्तां दृश्यात् ।.पदा तुः हेमन्तशिशिरवसन्तेषु भूयिष्ठश्लेष्माणो भवन्ति । भन्यास्तम्भश्लेष्माशिरोगाभिपण्णगलरोगक्रमि कोष्ठपिटकातीसारत्रणदकण्डूचयथुविकारिणां त्रिफलात्रिकटुकविडङ्गचूर्ण संसृष्टं लशुनं दद्यात् । अनुपानं ष 'सुखोष्णोदकमजाक्षीरमरिवचूर्गसंसृष्ट दद्यात् । पदा तु शरीष्मकालयो रक्तपित्तबाहुल्यं वारणानां भवति धर्म दाहश्च विषमदमत्तगमनस्विन्नदेहेभ्यश्च मृद्वीकाशर्कराचूर्णसंसृष्टं लशुनं दद्यात् । अनुपानं च मृद्वीकाशर्करासूर्णसंयुक्तं क्षीरं दद्यात् । जीर्णे च जाङ्गलयवरसानि जूर्णीपाटपोटगलकुशकासपत्राणि च दापयेत् । अनन्तरं च शिशिरसलिले पानार्थमपनपेत् । भोजनं पूर्वोद्दिष्टं दद्यात् । विंशतिपलिकमरतिं कृत्वा विधां हासयित्वा तत्तु भक्ततुल्यं त्रेहं दद्यात् । अथवा तैलेन सर्पिषा वा सुक्षुण्णं मृदुस्थतं विधार्थयुतं शुद्धं वा दद्यात् । हरितं मृदु विचित्रं यवसं फाणितो पनाहं दद्यात् । तीक्ष्णतिलोष्टज्यवृष्टिशतवाग्दंदादिभ्यः (?) सर्वकालं रक्षणं कुर्यात् । कमलकलारबहुविषकुसुमविप्रकीर्णा भूमिभागां मनोज्ञामगुरु धूपितां होमपूजां सर्वतःसुलिप्तां शालां कारयेत् । शय्याभागं चास्य मृदुपां शुलसुस्वशयनं च करीपास्तृतं कारयेत् । अनेन क्रमयोगेन(ण) लशुनस्यौप योगात्पण्मासाद्वपं वा वारणो दीप्तामर्जवनः स्थिरो बलवान्समधातुररोगो लघुगात्रविहारश्च भवति । पावचोपयोगकालाद्दिगुणपरिहारस्तावत्क्षीरं यवागू मधुफाणितसंयुक्तां दद्यात् । तदनन्तरं च क्षीरपानं भक्ष्यभोज्यपेयलेह्यानि च मधुराम्ललवणकटुकषायाणि शाल्योदनं किंचिदम्लरसं दद्यात् । यथावष्र्म प्रमाणमात्रायोगाधिकमजीर्ण वा प्रकृतिऋतुकालदेशसात्म्यादिविपर्ययो वा लशुनमज्ञानात्प्रयच्छन्ति, तदाऽस्य कोष्ठ लशुनव्यापन्नमिमान्व्याधीञ्जनयति आनद्धकुक्षिहृदये पीडास्थाने च सुखं लभते । यवसकवलकुवलयपानान्नभोज नादीन्नाभिनन्दति । पर्यश्रुमीलितनयनो ध्यानशीलो निद्रालुः पाण्डुरोगी रक्तमेही च कुरुष्ट्रमेही च भकर्तत । तस्येवं लशुनव्यपन्नकोष्ठस्य ज्ञेहव्यापन्नः चिकित्सितं कुर्यात् ॥ कषायकटुतिक्ताद्या मूलनालादिजा रसाः । बीजमेवानुगच्छन्ति स्रापिताः र्यरश्मिभिः ॥