पृष्ठम्:हस्त्यायुर्वेदः.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ लशुनकरुपाध्यायः । अथ गजमूत्रं तिक्तमुष्णवीर्यं मृद्दोषाय दद्यात् । गार्दभमुष्णवीर्य घातश्रेष्महरं मृत्तिकाभिलाषिणेदद्यात् । औष्ट्रमतितीक्ष्णं कृमिकोष्ठविशोधनाथै दद्यात् । न्निग्धानां वारणानां च दातव्यमिति निश्चयः । सर्वदा प्रतिपानार्थं रूक्षाणां न प्रशस्यते ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधाने परिचारचतुर्थस्थाने करीषमूत्राध्यायः सप्तविंशः ॥ २७ ।। अथाष्टाविंशोऽध्यायः । ६८७ भृथ हुतामिहोत्रं पालकाप्यं रोमपादो विनयात्पप्रच्छ 'भगवन्यदेतद्रव्यं रसोनामामृतमिहोपदिष्टं तस्योत्पत्तिनिरुक्तानिष्टगन्धतां रसवीर्यविपाक उप युतं यथानन्यान्पान व्याधीन्निहन्ति, अशेषेण तन्मे व्याख्यातुमर्हसि' ॥ तत्र प्रोवाच भगवाञ्श्रीपालकाप्यः-इह खलु भोः सुपर्णः पुरा जननी हेतोराहरदमृतं विहायस्यतिवेगेन प्रलीनस्तस्यामृतभाजनात्संक्षोभात्ततो बिन्दु निष्पातादांनष्टभूमावनिष्टगन्धमम्लरसोनमूलं लघुशीघ्रविपाकि तीक्ष्णरसमिति तस्माद्रसोनं रसोत्तमममृतसंभवं बुवन्त्याचार्याः । तद्रसीनं मूले कषायरसं, बीजे मधुररसं, पत्रे तिक्तरसं, पत्राग्रे कटुरसं, नाले लवणारसं, संधानजननं मलविशोधनमसृक्प्रसादनमग्दिीपनं तीक्ष्णो णकटुकषयत्वाच्छूलेष्मनिबर्हणम्।न्निग्धोष्णत्वादनिलापहं माधुर्याद्रक्तपित्त प्रशमनम् । गुरुत्वाद्धलमुपकुरुते । पैहिल्यात् (?) नेहमाधुर्यगुरुत्वादिभिर्गुणै संनिपातमवकर्षति । विचित्ररसवीर्यगुणविपाकतो रसाद्वनम्(?) । तस्मा दुरुगमनविहतभमास्थिमपि(थि)तविच्युतमोटितजर्जरीकृतानामकामाशनपान निश्चितानां च शृतयुकं रसोनं देयम् । “अन्नपानक्षीरफाणितसंयुतं दद्यात् । तैथा रसरुधिरमांसमेदोस्थिमज्जाशुक्रक्षणिभ्योऽन्ये प्रमदक्षीणानामन्येषु च। सर्वरोगेष्वरोगाणां बलमांसविवृद्धयर्थ रसोनं दद्यात् । मृगमहिषवराहरोहितम त्स्यानां ताम्रचूडबर्हिणलावृतिांत्तराणां च सूपशोषितेन रसोनं दद्यात् । वेसवा रेण सघृतेन शाल्योदनं च भोजयित्वा रसात्रसेनं देयम् । तेनास्य हित शरीरस्य रसरुधिरमांसमेदोस्थिमज्जाशुक्राण्युत्साहबलवृद्धिर्भवति । क्षीरघृत संयुक्तं वि“पोतेभ्यो बलमांसृविवृद्धयर्थं दद्यात् । यदा तु वर्षासु वातभूयिष्ठा