पृष्ठम्:हस्त्यायुर्वेदः.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मंौोति । तस्मात्रिविधाः शरीरदोषा भवन्ति, बालपित्तश्लेष्मणामन्योन्यविषमः प्रयोगजनसामान्या(?)च कुञ्जराणाम् । तम लाक दोषाधिको भवेद्व्याधिः सामान्या प्रकृतिर्भवेत् । तस्मात्प्रकृतयो न स्युदोषाधिक्येन दन्तिना ।। अथ यो हस्ती वातप्रकृतिस्तस्पेमान सत्त्वशरीरायूंषि लिङ्गानि वेदित व्यानि । पस्य हस्तिनः श्लेष्मस्पान्ते वर्षीस पित्ते प्रचीयमाने वातधातुर्बल वान्***: “ ” । लेलिह्यमानेष्वरण्येषु प्रक्षीपमाणयवसेषु क्षीणोदक “यवसोदकदिवसकरकिरणाभितापनार्दन विसरे काले 'नागास्त्वङमूलपछवाहारैरल्पप्राणा भवन्त्यल्पशुक्राः । तथा दिव सकरकिरणाभिहतानामौषधीनामीषजलधरसंछन्नानामुपयोगात्प्रण(न)ष्टप्रहन क्षत्रान्धकारमेघस्तनितनिर्धेषैर्वेि पसारङ्गविरूढं नृत्यांच्छस्विकुलमीषत्कुसुमित वनस्वण्डाद्यारामशीतपरुषपवनाकम्पनादम्लमधुराः सवैषध्यः कटुतिक्तरसप्राया भवन्ति । तासां तरुणबलादीनां चोपयोगाद्वातो बलवान्भवति, तदा संजाः तकामः करी धेनुकां यदि समापाति तदा जाते प्रकृत्या वातिकस्तस्य लक्षणानि सत्त्वशरीरबलवर्णतो भवन्ति । तद्यथाऽनवस्थितसत्वशरीरः, स्पन्दनो भरुश्चपलो लघुसंचारपनेो नाध्वासमर्थः परिशुष्कस्रोताः स्थुलांल ण्डनस्वानुचरणस्तब्धः परुषच्छविस्तब्धरोमाऽमुस्खश्चलचित्तवषमज्योतिर्षेि षमानसः प्रस“” “मूत्रपुरीपस्तीत्रकामो धेनुकासु ठूढदन्तवदन“यनो योऽल्परोमा ले' लो परिभिन्नतलनस्यः सर्वकर्मसु विषमो विरूपाक्षी बहुबहु ” “हाशूद्वारयुक्तोऽलस्थाते च नित्यमनवस्थितचित्तश्चिरग्राह्य सततोत्सुकः क्षुत्पिपासासहः मत्पथैवेद्यतांव('भारसहो विवृतान्धि(स्थि)शिराम्रा युविद्धाङ्गः स वातप्रकृतिः । तस्योपचारं वक्ष्यामि “ प्रभूततैललवणमांस) रसवत्प्रतीपानम् । पवसकवलकुवलयानि वातहितानि । सर्वदा मधुराम्ललवण रसेोपयोगश्च प्रशस्तः । मधुरैर्लवणैरम्लैः स्नेहमांसरसान्वितैः ।' आदर्शपुस्तकेषु त्रुटिचि न दृश्यते । । आदर्शषु त्रुटिचिहं नास्ति । ‘दानावसरे' इति भवेत् । 'नागास्वम्मूल इतिं भवेत् ।

  • विषमासनः’ इति भवेत् । । धनुयान्तरगतः पाठो नास्ति कपुस्तके ।

१ क. यदा ।