पृष्ठम्:हस्त्यायुर्वेदः.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाण्युनििवरिचतो–

  • अथ पश्वाविंशोऽध्यायः ।

[ ४ उत्तरस्थाने चम्पायां हस्तिशालायां शिष्यैः परिवृत्तं मुनिम् ।। पालकाप्यमुवाचाङ्गः प्रणम्य प्राञ्जलिर्द्धपः ॥ १. ॥ बहिः भाणा हि पच्यन्ते दन्तवेष्टषु दन्तिनाम् ॥ गजा हया नराचैव सर्वेऽथ मृगपक्षिणः ॥ २ ॥ आधारो हि महान्नह्मञ्शरीरस्य हि धारणात्।। तस्योपयोगात्सर्वेषां प्राणो वर्धति (?) देहिनाम् ॥ ३ ॥ तत्र तावृद्वजानां मे संशयं वक्तुमर्हसि ।। बलेष्वभ्यधिका नागास्तेष्वायत्तो जयो हि मे ॥ ४ ॥ न तेषां विहितं किंचिद्रजानां यद्धितं भवेत् ॥ कस्मिनृतौ वा किं देयं किं मात्रं कीदृशं च यत् ॥ ५ ॥ पछवं कुम्पलं बल्यः सर्वं चापि कुडङ्गरम् । आदत्ते यवसं चैव विस्तरेण ब्रवीहि मे ॥ ६ ॥ ततः प्रोवाच भगवानङ्गाय परिपृच्छते ॥ यवसानि विचित्राणि कुम्पलं पछवानि च ॥ ७ ॥ आझेयं तु तथा सौम्यं द्विविधं यवसं स्मृतम् ॥ उदकं स्थलजं वापि द्विविधं जाङ्गलं च यत् ॥ ८ ॥ द्विविधश्च विपाकोऽस्य मधुरः कटुकस्तथा ॥ सौम्ये च मधुरं विद्यादाप्रेयं कटुकं भवेत् ॥ ९ ॥ आहारं त्रिविधं विद्याद्वजेषु मनुजाधिप । भक्ष्पं भोज्यं च पेपं च रसैः पङ्कभिः पृथक्पृथक् ॥ १० ॥ मधुराम्लकटुस्तिक्तः कषायो लवणस्तथा । कफमारुतपित्तानां रसेष्वेतांन् ” “ ॥ ११ ॥

              • द्विविधं चैतद्विहितं सर्वमेव तत् ।

तेषां विभाग:'प्रोक्तस्ते शरीरविवपे'मया ॥ १२ ॥ तत्र तु त्रिविधो देशी पैस्त्रिविधलक्षणः । अनूपो जाङ्गलचैव तथा साधारणोऽपि च ॥ १३ ॥ बहुगुल्मलतावंशशैलो '"तृणोदकः ॥ बहुांनन्नोगतो यस्तु अनूप इति स स्मृतः ॥ १४ ॥ १ क. “तान्विनिर्दिशेत् ॥ ११ ॥ २ क. छक्षणं द्वि• । ६ क. बहुतृ ।