पृष्ठम्:हस्त्यायुर्वेदः.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ परिचारकहेतुज्ञानाध्यायः] हंस्यायुर्वेदः । स्थाने सततबद्धानां प्रयुक्तानां तथाऽध्वनः ॥ उष्णशीते तथा वाते सङ्गं संजायते भृशम् ॥ ९१ ।। व्यूहेनैवोपनीतेन वेछिते चालिते तथा । स्रोहेन त्रिवृतेनैव तेषामभ्यङ्ग (?) दूष्यते ॥ ९२ ॥ मार्दवं चैव गात्राणां क्षिपं भवति पार्थिव ।। शिरोभ्यङ्गाच मातङ्गश्चक्षुषा साधु पश्यति ॥ ९३ ॥ शध्दं च सम्यग्जानीते व्रणश्चास्य न जायते । अभिघातश्च नश्येतु क्षतं क्षिपं प्ररोहति ॥ ९४ ॥ केशाः शिरसि जायन्ते वायुः श्लेष्मा च नश्यति ॥ उत्कृष्टक्षयभागेषु जायते दन्तिनां त्रणः ॥ ९५ ॥ अनास्तीर्णासु शय्यासु म्रक्षणं तस्य दापयेत् ।। तस्य तैलकषायं च देयं प्रक्षालनं क्षते ॥ ९६ ॥ त्रिफलाचूर्णसैयुक्तं स्थानं नित्यं चिकित्सकैः ॥ न श्र(स्र)वन्ति न भिद्यन्ते न क्षीयन्ते स्फटन्ति च ॥ ९७ ॥ दुष्टास्तैलकषायेण मयोगेषु स्थिरास्तलाः । सुस्वमाक्रमते भूमेिं समेषु विषमेषु च ॥ ९८ ॥ अध्वनो गमने नित्यं छविश्वास्य न हीपते ॥ दीपतैलं यदर्थं तु दीयते शृणु तच मे ॥ ९९ ॥ शय्यायां तु स दृष्टायां सुखं स्वपिति वारणः ॥ आलानबन्धमोक्षाश्च दृश्यन्ते निशि सर्वतः ॥ १० ॥ एते दीपेन शाम्यन्ति तस्माद्दीपं प्रदापयेत् ॥ श्रोतःशुद्धिं च शोभां च बलं पुटिं तथैव च ॥ निवृत्तिं चक्षुषश्चापि सदा कुर्यौद्घृताञ्जनम् ॥ १०१ ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेद उत्तराभिधाने परिवारचतुर्थस्थाने किमर्थकीनामाध्यायव्रयोविंशः ॥ २३ ॥ अथ चतुर्विशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । आमुपूर्वेण नागानां यदा स्रोहः प्रदीयते ॥ १ ॥