पृष्ठम्:हस्त्यायुर्वेदः.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७६ पालकाप्पमुनिविरचितो- [ ४ उत्तरस्थैने विलोलं चैव पवसं तस्य कोपे न खाति ॥ अतिसार्पति. सोऽत्यर्थे मूछ चास्योपजायते ॥ ४७ ॥ अतिदाने त्विमे दोषानिदानं चापि मे शृणु ॥ क्तृिम्भते विनमति स्तब्धचैवावतिष्ठति(ते) ॥ ४८ ॥ मुहुर्मुहुनेश्वस(सि)ति जघनेन निषीदति ॥ प्रमेलपेत्स्तम्भंगतो पवसं नाभिनन्दति ॥ ४९ ॥ भवत्पमिविहीनश्च यवसं नाभिपच्यते । तस्माद्यथाममाणं तु लवणं संप्रदापयेत् ॥ ५० ॥ अदानमतिदानं च न कदाचित्समाचरेत् । वातझं चोष्णवीयं च पित्तलं कर्षणं तथा ॥ ५१ ॥ क्षेष्मकृमिहरं चैव लवणं प्रोच्यते बुधैः ।। आमाशयसपुत्थेषु महारोगेषु साधनम् ॥ ५२ ॥ कीर्तयिष्याम्पहं वर्गे वातश्लेष्मनिबर्हणम् । बलां मधुरसां चैव मूवाँ तेजोवतीमपि ।। ५३ ।। पूतिकं सर्षपा हिङ्ग गाण्डीरं जीवकं तथा । हरीतकीविडङ्गानि करजं सारिवामपि ॥ ५४ ॥ पिचुमन्दं हरिद्रे द्वे पश्चभिर्लवणैः सह ॥ कृत्वा सूक्ष्माणि सूर्णानि बदरामलकैः सह ॥ ५५ ॥ चतुर्गुणं पुनर्दद्यात्सामुद्रलवणं भिषक् ॥ द्रव्याणामर्धपलिकान्भागान्कुर्याद्विचक्षणः ॥ ५६ ।। । अभिषाणास्तथा बद्धा गजा ये पिष्ठमेद्दिनः । मृत्तिकाविहि()ताश्चैव कृमिकोष्ठास्तथै व च ।। ५७ ।। हृद्रोगी गुक्षिमता ये च षण्मानिलहताश्च ये ।। वाक्छ एवं तेभ्यः प्रदातव्यं सुरया गोमयेन वा ।। कापान्निबलमाधते व्याधीनां च निवणश् ॥ ५९ ॥ इत्यर्थमेतत्कटुकं लवणै क्षीयते पुनः । दकतैलस्य सामथ्र्य निबोध मनुजाधिप ।। निमित्तं दकतैलेन सदा कुप्यन्ति दन्तिनः ॥ ६० ॥ इति कटुकलवणसंक्षिकयोगा हस्तिनां चतुविशतिद्रव्यकर्मसामान्यतो व्यमधीनां निबणे विशेषेण पोक्तानां चेवस्ययोगस्य.व्याख्यानम् ।