पृष्ठम्:हस्त्यायुर्वेदः.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७४ पालकाप्यमुनिषिरचितो – [ ४ उत्तरस्थाने एतदर्थं भवेद्देपा. वसा मजा च दन्तिनाम् ॥ स्रोहश्चतुर्विधो ज्ञेयो धलार्थ दीयते पुनः ॥ १८ ॥ उपस्थाने च संयाने वर्तमाने च बन्धने ॥ परस्परविमर्दे च कर्मणा वातिपीडिते ॥ १९ ॥ अध्वनोछङ्कयनाद्वाऽपि गात्राणां विचपेन वा ॥ अवपानेन घन्धर्वा तूरं चाऽऽसन्नवर्तनात् ॥ २० ॥ विश्लिष्टं मारुताद्भ भभं पस्प व विच्युतम् । पानार्थे प्रोच्यते तस्मै युक्तं स्रहं चतुर्विधैः ॥ २१ ॥ यो हि.सर्वङ्गरोगी स्यादुरुपक्षहतोऽपि वा ॥ सर्वस्नेहसमायुक्तो महाम्रोहः प्रशस्यते ॥ २२ ॥ इति त्रेहगुणाः प्रोक्ताः क्षीरस्यापि गुणाऽशृणु ॥ अपृ(प)सृष्टा मदक्षीणा वयोतिताः क्षताश्च ये ॥ २३ ॥ कर्मप्रबद्धा मत्ताश्च दुर्षलाभिहि(हxताश्च ये ।। दग्धाश्च कवलैस्तीक्ष्णैः शोणितोपहताश्च ये ॥ २४ ॥ पित्तोपसृष्टाश्च गजास्तेभ्यः क्षीरं प्रदापयेत् ॥ शमयत्यजि(ति)तापं च दीप्ताश्चिोपजायते ॥ २५ ॥ सम्यग्वातं'च जयति च्छविश्वास्य प्रसीदति ॥ जीवनं बृहणं दृश्यं सात्म्यं बलविवर्धनम् ॥ २६ ॥ मशुरं शीतवीर्यं च तेजःसामथ्र्यवर्धनम् ॥ आरोग्पजननं चैव सस्मात्क्षीरं प्रदापयेत् ॥ २७ ॥ क्षीरस्यैते गुणाः प्रोचका मूत्रस्यापि गुणाञ्शृणु ॥ द कण्डू(?) व उष्ण व जापन्ते यस्य दन्तिनः ॥ २८ ॥ मृतिकाबद्धकोष्ठाश्च लैष्मिकाश्च मतङ्गजाः ॥ मिकोशातुरा ये च तेषां मूत्रं सदा हितम् ॥ २९ ॥ वातझे वोष्णवीर्ष व तितं क्षारान्वितं तथा । मभिन्नवर्चः कटुकं विपाके मूत्रमुच्यते ॥ ३० ॥ मूत्रस्यैते गुणाः प्रोक्ताः शृणु मद्यगुणांश्च नः ॥ मारुतोपहतो यश्च पञ्च वाऽऽष्मायतेऽथिकम् ॥ ३१ ॥ मूत्रसङ्गातुरो यश्च पञ्च खादति मृतिकाम् । अँध्वनाऽपि च युक्तो थः कर्मणा यश्च पीडितः ॥ ३२ ॥




-- ***

      • * *********------------- -----------

१ क. अधुना". ।