पृष्ठम्:हस्त्यायुर्वेदः.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बला गवाक्षबलिनमभिव्यञ्जनकं तथा ।। विदलं पाक्षिकं भाण्डं तथैवाशनकण्टकम् ॥ २३ ॥ सचन्दनाश्च कलशाश्वतस्रोदककुम्भिकाः ।। सामान्ययज्ञवत्सर्वं शेषं द्रव्यमुपाहरेत् ॥ २४ ॥ ततो वैद्यः शुचिर्भूत्वा नमस्कृत्य महेश्वरम् ॥ सनत्कुमारं देवं च श्रीगजं च महाबलम् ॥ २५ ॥ सर्वान्देवान्नमस्कृत्य दिशश्चाष्टौ समाहितः । सर्वानृषिगणांश्चैव तथा नक्षत्रमण्डलम् ॥ २६ ॥ समुद्रानापगाः सर्वाः समहोरगराक्षसाः ।। पर्वतान्सर्वभूतानि जङ्गमाजङ्गमं च यत् ॥ २७ ॥ ऐरावताद्याश्च तथा विख्याता ये दिशां गजाः । उपोष्य संविशेद्रात्रौ वासेभिरहतैषिक् ॥ २८ ॥ सेनान्यं च नमस्कृत्य शुचिर्भूत्वा कृताञ्जलिः । कुशास्तरणसंवीते स्थण्डिले प्रयतः शुचिः ॥ २९ ॥ श्चोभूते पुनरुत्थाय स्रातो भूत्वा समाहितः । तथोक्त्वाऽथ गजेन्द्रस्य नमस्कृत्याभिरोहयेत् ॥ ३० ॥ सच्छत्रवालव्यजनमाल्यदामोपशोभितम् ।। नन्दितूर्येण महता वाद्यमानेन शोभितम् ॥ ३१ ॥ (*:सालंकरणकेयूरहेमजालविभूषितम् ) ॥ नानाकारैस्तथा वत्रैः समन्तात्परिवेष्टितम् ॥ ३२ ॥ चन्दनागुरुमित्रैश्च सर्वगन्धैरलंकृतम् ॥ स्रीरुपवेषैः पुरुषैः परिचर्योपशोभितम् ।। ३३ ॥ जल्पद्भिर्निपुरं वाक्यं प्रहसद्भिस्तथैव च ॥ चतुष्पथे वीथिमार्गे चत्वरेषु त्रिकेषु च ॥ ३४ ॥ राजमार्गेषु च भृशं घोषपन्तस्ततस्ततः ।। त्वयि तुष्टयन्ति(१) ते देवा राजानोऽपि जयैषिणः ॥ ३५ ॥ सेनापतिरमात्याश्च ये चान्ये तद्विधा जनाः ॥ पूजयन्ति यथान्यायं ये चैव गजजीविनः ॥ ३६ ॥ .* कपुस्तके त्रुटितोऽयं पाठः । १ क. "होदररा" ।