पृष्ठम्:हस्त्यायुर्वेदः.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालका समृजुः सपक स्वान्स्वान्पूजयित्वा यथाक्रमम्। अथ रुद्रो महातेजास्त्रैरावणैगजं सुतम् ॥ ९ ॥ मेघं नाम मैहासत्त्वं महावीर्यं महाबलम् ॥ कैलासपर्वताकारं वायुवेगसमं जवे ॥ १० ॥ कुन्देन्दुकुमुरुश्रूपं सर्वव्यवनपूजितम् ।। शुभलक्षणसंपणमसृजत्पुत्रमंष्टमम् ॥ ११ ॥ परितुष्टन मनसा साक्षाहूतपतिर्भवः ॥ उवाच मेघं वरप वरं यन्मनसेप्सितम् ॥ १२ ॥ ब्रवीमि दैवतश्रेष्ठ दीयतां मे वरः भो ॥ आषाढ्यां क्रियते पूजा तत्र या देवदानवैः ॥ १३ ॥ यक्षराक्षसगन्धर्वेस्तथा दैत्यैश्च किंनरैः । पिशाचैः पन्नगैश्चापि सर्वभूतैः समानुषेः ॥ १४ ॥ यथोत्साहातिशायान्नित्यं लिङ्गस्य तेजसा । मम या हि महारुद्र तुभ्यं पूजां समाप्नुयात् ॥ १५ ॥ एवमुक्तस्तु भगवान्मोवाचेदं गजोत्तमम् ।। एवमेव हि दिङ्नाग सर्वे ते च भविष्यति ।। १६ ।। श्रीगजो नाम विख्यातस्त्विह लोके भविष्यति ॥ अर्चयिष्यन्ति ते सर्वे नराः संभूय सर्वशः ॥ १७ ॥ इत्युत्पत्तिः समाख्याता श्रीगजस्य महात्मनः । तेनैषा क्रियते पूजा द्विरदानां तु नित्यशः ॥ १८ ॥ इभ(द)मन्यत्प्रवक्ष्यामि कल्पमस्य नराधिप ।। चतुर्णाः क्षीरवृक्षाणां द्रव्यमन्यतमं बुधैः ॥ १९ ॥ उपोष्य ग्राहयेद्वैद्यो बलिं होमं च कारयेत् ॥ पुण्याहघोषेण ततः स्वस्ति वाच्य द्विजोत्तमान् ॥ २० ॥ पञ्चारलिप्रमाणं स्याद्ग्रन्थिकमकोटरम् ॥ क्ष्णं चैवानुपूर्वे च साधुतक्षावर्तितम् ॥ २१ ॥ अापामास्तस्य च भवेत्कर्णिका वा दशाङ्गला । विंशत्यङ्गुलमानात्कार्या स्यात्समाहिता।॥ २२ ॥ १ क. ०णसुतं गजम् ॥ २ क. महावीर्य महासत्त्वं महामलम् । ३ क. *वाचेदै च'वरय ब* । ४ क. सदा ।