पृष्ठम्:हस्त्यायुर्वेदः.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्युनििरंथितो– अथैकविंशोऽध्यायः । [ उतरणाने अङ्गो हिँ राजा चम्पायां पालकाप्यं स्म पृच्छति के गुणाः क्षीरदानस्य वारणानां विशेषतः ॥ १ ॥ केभ्यो देपदेपं वा पयः कतिविधं भवेत् । एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ २ मधुरं शीतवीर्य च विपाके मधुरं पपः ॥ स्रिग्धमत्पर्थवृष्यं च तेजोबलविवर्धनम् ॥ ३ ॥ चक्षुष्यं बृहणीयं च जीवनीयं रसायनम् ।। कफाविर्धनं चैव प्राणाह्लाद्रुषिप्रदम् ।। ४ । जरायुजानां सत्त्वानां जन्मभृति पार्थिव। सात्मीभूतं पयस्तस्मात्पपस्तु श्रेष्ठमुच्यते ॥ ५ तस्याष्टौ योनयः प्रोक्ताः गौः करेणुईया स्वरी । महिषी करभी चैव च्छगला चाविकेति च ॥ ६ तत्र गव्यं पपः श्रेष्ठं दन्तिनां नयकोविद सृष्टमूत्रपूरीषस्वात्मष्ठयोनितयाऽपि च ।। ७ ॥ कारेणवं पयः शीतमत्यर्थ गौरवान्वितम् । कषापानुरसं पथ्यं कलभानां व्यवाय व ॥ ८ ॥ श्लेष्मलं वाडवं बल्यं नातिपिसहरं स्मृतम् ॥ गार्दभं तु पयोद्रितं कफा वातकोपनम् ॥ ९ बहुमूत्रपुरी स्यात्पयोऽभिष्यन्दि माहिषम् ।। कारभं लवणं सोष्णं दीपनं लघु रूक्षकम् ॥ १० तत्रापि च गुणश्रेष्ठं प्राहुशछागं पयो बुधाः ॥ भजानामरुपकापत्वात्कटुतित्कनिषेवणात् ॥ ११ ॥ नात्यम्बुपानायापामात्सर्वव्याधिहरं पयः ।। अरुपत्रेहं हु विज्ञेयं वातानं चाविकं पूयः ॥ १२ ॥ वृद्धा बालस्तथा भत्ताः श्रान्ता ये चापि दुर्बलाः । विहिताहरणीयैश्च संनिपातेन चापि ये ॥ १३ ॥ रक्तपित्तश्रमात्क्षीणा क्षीणा ये चापि वारणाः ॥ केवलं घृतयुचं वा क्षीरै तभ्यः प्रदापयेत् ॥ १४1 १ ख. घ. *येोगुणाः ॥