पृष्ठम्:हस्त्यायुर्वेदः.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० गुग्गुलुविधानाध्यायः ] हस्त्यायुर्वेदः । ६६७ भवेद्धृत्कर्णसंतापी तृष्णया चातिपीडितः ।। पुरीषं रक्तसंमृष्टमेकैकं कुरुते भुवम् ।। ३ ।। राजद्वेषी भवेचास्य रक्तमेहित्वमेव च ।। रसैश्चतुर्भिः संयुक्तो लवणाम्लविवर्जितः ॥ ४ ॥ तिक्तः कषायो मधुरस्त्रिदोषन्नः कटुः स्मृतः । माधुर्याच्छभयेद्वायुं कषायत्वाश्च पित्तहा ॥ ५ ।। तिक्तत्वाच्छ्लेष्मशमनः स्रिग्धत्वाद्धलवर्धनः । कटुत्वाद्दीपनो राजन्कृभिन्नश्चापि कीर्तितः ॥ ६ ॥ ! स्नेहः पर्युषितानां च बृहणार्थं हितः सदा । कर्षणः केवलः शस्तः स्थूलानां मूत्रकृत्ततः ॥ ७ ॥ असकृद्दोषशमनो मङ्गल्यः पुष्टिवर्धनः ॥ पायपेन्मासमेकं तु गुग्गुलुद्रव्यमुत्तमम् ॥ ८ ॥ कापान्निबलसात्म्यानि वष्र्म चावेक्ष्प तत्त्ववित् । विधानं स्वच्छवृत्तस्य षट्टतून्क्रमशः शृणु ॥ ९ ॥ दीयते निष्परीहारं गजेभ्यः सर्वदा पपा ॥ शस्यते तैलसहितं दद्यान्मद्यानुपानिकम् ॥ १० ॥ क्षीरानुपानिकं राजन्दद्याच्छररांद सर्पिषाम् ॥ हेमन्ते शिशिरे चैव कटुतैलसमाहितम् ॥ ११ ॥ दद्याद्वसन्ते तैलेन मुरायुतेन भूपते । ग्रीष्मे घृतसमायुतं सिताखण्डानुपानिकम् ॥ १२ ॥ एवं कण्ठविशुद्धयर्थ सर्वेष्वृतुषु शस्यते ।

  • यस्य दोषस्य शमनं यद्रव्यं समुदाहृतम् ॥ १३ ॥

तद्रव्ययुक्तो देयो वा तच्छान्त्यै गुग्गुलोर्तृप ।। वातादौ गुग्गुलोः कुर्यात्तैलव्यापि चिकित्सितम् ॥ १४ ।। इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने वृद्धपाठे गुग्गुलुविधि नम विंशोऽध्यायः ॥ २० ।।

  • ख-धपुस्तकयोस्तु 'स्रहयु“

तानां ' इत्येवं समुपलभ्यते .। १. क. मूत्रकृच्ठूतः ।