पृष्ठम्:हस्त्यायुर्वेदः.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० गुग्गुलुविधानाध्यायः] हस्त्यायुर्वेदः । एतत्प्रतिनषे दद्यादेकररात्रं स्थितं भिषक् ॥ कुल्माषमेदकं दद्याद्रक्तस्रहेन छितम् ॥ ६८ ॥ कुरुमाषभेदकात्सद्यः शोणितं तु प्रजापते'॥ शाकदृक्षयवांश्चापि ये चान्ये मधुरा कुमाः । छेदयेत्कुंपलार्थाय तैरेवं श्रृंहयेद्वजम् ॥ ७० ॥ हरितैश्चापि पवसैर्विचित्रैमृदुभिर्हितम् ॥ बृहंयेद्वृंहणकरैर्न च तीक्ष्णैरुपाचरेत् ॥ ७१ ॥ अवेक्षते सदा नागान्बन्धूनिव सदा भिषक् ॥ सुरोपयोगकुशलो मेदकेषु च शास्त्रवित् ॥ ७२ ॥ भृशं संतप्तदेहा ये बलात्कृशतराश्च ये ।। अत्यन्तस्रक्षकायाश्च रक्तपित्तातुराश्च ये ॥ ७३ ॥ बहुमाणपरीताश्च पयसोऽभिदुतास्तथा । नवग्रहैर्ये तेषां तु भुरापानं न शस्यते ॥ ७४ ।। विपन्न चातिवृत्तं च मद्य मेदकमेव च ॥ वारणेभ्यो न दातव्यमतिमात्रं च यद्भवेत् ॥ ७५ ॥ नेष्टं च क्षीरपीताय मद्यपीताय वा पयः ॥ विरुद्धा वोदरहितमुभयं विद्धि दन्तिने ॥ ७६ ॥ इति श्रीपांलकाप्पे गजायुर्वेदे महाप्रवचन उत्तरस्थाने सुरामतिपान विधिर्नामैकोनविंशोऽध्यायः ॥ १९ ॥ अथ विंशोऽध्यायः । अथाङ्गपतिरमरसदृशवरुणधनपतिसत्त्वे गुरुविक्रममशान्तशत्रुहारकेयूर मुकुटमणिप्रभाभिरुद्द्योतितपादपङ्कजं क्रतुसमृद्धं पावकप्रभाभिरिव विराजमान मभिवाद्य विनयात्पप्रच्छ पालकाप्यम्, भगवन् ये त्विमे स्वयूषसुस्वसंवृद्धा हस्तिनः पर्वतनदीनदसरःप्रस्रवणदरीगिरिनिकुक्षेषु विनतपुष्पभारशाखेष्वभि रताः कचिद्वहणमुपगच्छन्ति, तान्दाम्यमानान्सोद्वेगान्गुरुबन्धाङ्कशवाग्दण्ड प्राजनैरभिहन्यैमानान्दृष्टा महत्कारुण्यमुत्पद्यते मनसः । तेषां ग्राम्यव्या धिसंतप्तदेहानां चिकित्सितमुपदेष्टुमर्हसि ॥ १ खं. घ. वा वादहेिथ् ।