पृष्ठम्:हस्त्यायुर्वेदः.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिषिरतिो [ ४ उप्तरस्थाने जातीव सभां तां सीधुं वाऽपि विरस्थिताम् ॥ दापयेछवणैः सार्ध नागानां शिशिरागमे ॥ ५३ ॥ माध्वीकं वां प्रसन्नां वा सीधुं वा यूषणान्वितम् ॥ सरकः सगुडो ग्रीष्मे प्रदातव्यो विजानता ॥ माध्वीको वा जलयुतः प्रतिपानं वा सशर्करम् ॥ ५५ ॥ मध्वासवमरिष्टं वा सक्षौद्रं दापयेद्भिषक् ॥ वर्षासु.सगुडं वाऽपि तेलं वा मदिरान्वितम् ॥ ५६ ॥ मध्वासवः शार्करो वा सज्जलः शार्करायुतः ॥ पयो दधि'शारदागमे करिभ्यो नृपसत्तम ॥ ५७ ॥ प्रायशाः पैष्टिकं मद्य वातिकानां प्रशस्यते । माध्वीकं मधुगौडो वा कफपित्ताधिकास्तु ये ॥ ५८ ॥ गुडान्विताऽनिलहरा हिता रक्तजयाय च ॥ हणी दीपनी हृद्या दृष्ण्या बल्पा मनस्करी ॥ ५९ ॥ सद्यःश्रमहरा चैव वारणानां नराधिप ।। वातश्लेष्मकृमिहरा सुरा तैलसमन्विता ॥ ३० ॥ दीपयत्यन्यथा पित्तं विधिना वर्तिता सुरा ॥ पित्ती विधिवद्युक्ता कोष्ठदोषनिबर्हणी ॥ ६१ ॥ सपञ्चलवणा इद्या सर्वदोषापकर्षणी ॥ क्षुभितावर्धवंशानां प्रवातश्रमवक्षसाम् ॥ ६५ ॥ मदिरा दन्तिनां पथ्या लाक्षया सह योजिता ॥ संधानार्थे शरीरस्य धातुसाम्यार्थमेव च ॥ ६३ ॥ रक्तषोडशभागेन तुल्यां लाक्षां प्रदापयेत् ॥ अत ऊध्वं प्रवक्ष्यामि कृशानां बृहणे विधिम् ॥ ६४ ॥ कर्मणा पे परिीणा वृधबन्धेन वा पुनः ॥ हीनया विधया वाऽपि प्रभिन्ना मिश्रिताश्च ये ॥ ६५॥ क्षीणशोणितमांसाश्च कृशकायाश्च दन्तिनः । सप्तरात्रं पयो दद्यात्ततः कुमाषमेदकम् ॥ ६६ ।। निर्गुषं कारयेत्सम्यकुलत्थानामथाऽऽढके ॥ त्रिंशद्विशत्पलानि स्युः किण्वस्प च गुडस्य च'॥ ६७ ॥