पृष्ठम्:हस्त्यायुर्वेदः.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९.सुराप्रतिपामविध्यध्यायः ] हंस्यायुर्वेदः । आस्वादतः स कटुकः स कषायरसः स्मृतः । न वर्धपति नागानां कफपित्ते विशेषतः ॥ ३८ ॥ शाखावातं कोपयति त्रेहं मांसं च कर्षयेत् ॥ तस्मात्स्रिग्धानि पानानि त्रेहमुतं च भोजनम् ॥ ३९ ॥ अरिष्टं पिबतो राजन्देयानि कुशले न तु ॥ अल्पां तमनुपिष्टां तु माध्लीकं संप्रचक्षते ॥ ४० ॥ सुगन्धि च विशेषेण सुरसं चापि निर्दिशेत् ।। कषायतिक्तरुक्षोष्णं प्रमोदि विशदं लघु ॥ ४१ ॥ कायामिदीपनं चैव मृद्वीकं मधु निर्दिशेत् ॥ मेरेयो मधुरः स्वादुस्तीक्ष्णो दीपनहिणः ॥ ४२ ॥ लघुर्विपाके कटुकः पित्तलो मारुतापहः ॥ असंप्राप्त तथाऽम्लं च लवणं च विवर्जयेत् ॥ ४३ ॥ अग्निा दूषितं यच्च पञ्च भाजनदूषितम् । एतैर्देषेः परीतानि मद्यानि प्रतिषेधयेत् ॥ ४४ ॥ करवीरोत्पलाम्भोजतुल्यगन्धेन यद्भवेत् ॥ तिलतैलसवर्ण स्याद्धृतमण्डनिभं च यत् ॥ ४५ ॥ आस्वादे तिक्तमधुरं प्रकृतिस्थं बलान्वितम् । ईदृशं पाययेन्मद्य सर्वदोषविनाशनम् ॥ ४६ ॥ पुनर्दोषान्प्रवक्ष्यामि दुष्टभद्यस्य तत्त्वतः । विदाहमम्लिकां कुर्यादभिष्यन्दं हि नीलिकाम् ॥ ४७ ॥ त्वग्दोषान्पुष्पिता कुर्याद्भ्राणव्यक्तामरोचकम् ।। सादोदावर्तगुल्मांश्च मरणं चाऽऽशु दन्तिनः ॥ ४८ ॥ उष्णेन चाभिसंतप्ताद्तः पित्तं प्रकोपयेत् ।। अवसमा लेखनी स्यात्किण्वगन्धिर्न जीवति ॥ ४९ ॥ भक्तदुष्टा तथाऽऽध्मानं रसवान्वा कफोद्रवम् ॥ एवमेते मुरादोषा मया सम्झगुदाहृताः ॥ ५० ॥ एभिर्देपैिर्विमुक्तानि मद्यानि प्रतिपाययेत् ॥ इति मद्यस्य नृपते गुणा दोषा मयेरिताः ॥ ५१ ॥ अत ऊध्वं प्रवक्ष्यामि प्रतिपानं षडर्तुकम् । सर्वे वा लवणं दद्याद्वेमन्ते सुरसां सुराम् ॥ ५२ ॥ ६६३