पृष्ठम्:हस्त्यायुर्वेदः.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतन्मासस्थितं मातः पानमध्ये प्रदापयेत् ॥ अर्धाडकीयं द्रोणं तु प्रमाणं परिकल्पितम् ॥ ११ ॥ एवं भत्ते च नागेभ्यो वचाई कुशलो भिषक् ॥ कृमिकोठे वातगुल्मे मन्दाम्रौ दन्तिनां तथा ॥ १२ ॥ दापपेदन्तरायामे रोगेषु कफजेषु च ॥ सम्पक्सौवीरैको दत्तो विधिं विज्ञाय सत्वतः ॥ १३.॥ व्याधिं च शमयत्याशु बलं धातुश्च वर्धते ॥ इत्यब्रवीत्पालकाप्पो राज्ञाऽङ्गेन प्रणोदितः ॥ १४ ॥ इति श्रीपालकाप्पे गजायुर्वेदे महाप्रवचन उत्तरस्थाने सौवीरक पानविधिनमाष्टादशोऽध्यायः ॥ १८ ॥ अथैकोनविंशोऽध्यायः ।। [४ उत्तरस्पाने अङ्गो हि राजा चम्पायां पालकाप्पं स्म पृच्छति ॥ कथं प्रयोगकालेषु नागेभ्यो दीयते कथम् ॥ १ ॥ कथं हि कृतकर्मभ्यः पोतेभ्यश्च कथं सुरा ॥ स्थूलेभ्यश्च कृशेभ्यश्च मत्तेभ्यश्च भदीपते ॥ २ ॥ का व मद्यस्य संज्ञा वै वृद्धेभ्यो दीयते कथम् ॥ । का मात्रा के गुणाः पाने कथं योज्या च वारुणी ॥ ३ ॥ षडङ्गमतिपानं च कथं कस्माच दीपते ॥ एतन्मे भगवन्मूहि पृच्छतस्तु महामुने ॥ ४ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । सुरापानगुणांश्चापि संयोगं कालमे, व ॥ ५ ॥ बौषधां जातरसां परिपक्षां विरस्थिताम् ॥ तीक्ष्णां सुर क्षौद्रपुतां दापयेत्कृतकर्मणि ॥ ६ ॥ मधुफाणितसंयुकां कोष्ठनिर्वापणे हिताम् ॥ ७ ॥ तस्प को शोधपनि प्रसादपति-शोणितम् ॥ ' आमं तन्द्रां पिपासां च वारुणी चापकर्षति ॥ ८ ॥ १ क. ०तन्मांस० । १ क. ०रक देशे वि ।