पृष्ठम्:हस्त्यायुर्वेदः.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१२८ पालकाप्यनिविचितो– [ ४ उत्तरस्थाने ( * रक्षिता वारणा राज्ञो भवन्ति विजयावहाः ) ।। वैहन्ति चैवं सुप्रीताः सततं पुरुषेश्वरान् ॥ ५८ ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचन उत्तरस्थाने कार्याकार्यविधिनम षोडशोऽध्यायः ॥ १६ ॥ अथ सप्तदशोऽध्यायः । देवराजधतीकाशः पप्रच्छाङ्गो नराधिपः। । पालकाप्यमुपासीनं वेदविद्याविशारदम् ॥ १ ॥ पदक्षिणमभिक्रम्प पादानतकृताञ्जलिः । भोजनेऽप्यथवा घासे पाने वौऽथ गुणान्यति ॥ २ ॥ संशयं ब्रूहि तत्त्वेन भगवन्मे प्रसीदत ।। एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।। ३ ।। निखिलेनैव ते सर्वे व्याख्यास्याभ्यनुपूर्वशः । श्रूयतां भनुजाधीश यन्मां त्वं परिपृच्छसि ।। ४ ।। भोजनस्यानुपानस्य यथर्तुगुणसंपदः ।। लवणं पाचयेद्भक्तमुदकं छेदयत्यपि ॥ ५ ॥ प्रीणनं प्राणजननं रसानं शोषकृद्दधि ।। क्षीरं जीवयति श्रीमन्मांसं बृहपति द्विपम् ॥ ६ ॥ सर्पिस्तु स्रहनं चायं (१) क्षौद्रं शोधनमुच्यते ॥ संस्कृतो दीपनं क्षीरं तैलं वातहरं भवेत् ॥ ७ ॥ संवर्धनश्च धातूनां मेदकः प्राणवर्धनः ॥ वसा वर्धयति प्राणान्मेदो श्रृंहणमेव च ॥ ८ ॥ मदिरा दीपपत्यमिं श्रमन्ना च नराधिप ।। यवसेन विचित्रेण मृदुना हरितेन च ॥ ९ ॥ यथर्तु षोपयुक्रेन बलं तेजश्च वर्धते ॥ भोजनं गुणसंपकं यथोक्तं माणधारणम् ॥ १० ॥ बलसंजननं चैव धातूनां च विवर्धनम् ॥ भोजने स्वादने चैवमित्पेते गुणसंग्रहाः ॥ ११ ॥ धनुश्चिान्तरगतः पाठो नास्ति कपुस्तके । १ क. भवन्ति । २ क. वाऽस्य । ६ क, प्रसादतः । ४ कै. संस्कृतोद्दीपनं ।