पृष्ठम्:हस्त्यायुर्वेदः.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ कार्याकार्यविध्यध्यायः] ' इस्यायुर्वेदः अशुचिर्न स्पृशेत्कश्चिन्न वा रोहेन्मतङ्गजम् ॥ श्रुचिना तु मुस्वं वृद्धिं पुंटिं च. लभते संदा ॥ ४५ ॥ अनेनैव विशेषेण वारणानां महीपते । शालासु *मुखवालानां कल्पनं न विधीयते . ॥ ४६ ॥ पीडा भवति नागानां तस्मात्तत्र न कल्पयेत् ।। षण्मासोद्वर्धते रात्रिः षण्मांसौत्परिहीयते ॥ ४७ ॥ क्षयं दृद्धिं विभज्याथ स्वापयेच मतङ्गजम् ॥ दिवास्वप्रस्तु नागानां दोषकोपाद्यतः पुनः ॥ ४८ ॥ प्रतिषिद्धो दिवास्वप्रस्तस्मात्तु नृपपुङ्गव ॥ द्वात्रिंशन्नाडिका रात्रिर्दिवसश्च समो यदा ॥'४९ ॥ तदा त्रिंशतिमे चैव नालिकं (?) स्वापपेद्वजम् ॥ सेवतां तु दिवा स्वप्रमेषां श्लेष्मा प्रकुप्यति ॥ ५० ॥ शातार्तर्तुक्ष (?) नागानामतः स्वो दिवा हितः ॥ प्रतिपानौषधादीनि पूर्वाद्धे भोजनानि वै ॥ ५१ ॥ भ्रातस्य भक्तं पूर्वाङ्गे सायाहे च तथाऽपरम् ॥ कृतमङ्गलशौचाश्च कृतस्वस्त्ययनक्रियाः ॥ ५२ ॥ नीराजनविधौ नागाः फाल्गुनाषाढकार्तिकैः ॥ समास्तेषु यथा प्रोक्ता इति राज्ञो घनाः स्मृताः ॥ ५३ ॥ नीराजितानां स्नानं च गजानां न विधीयते ॥ अतो निर्वसतीकल्पस्तत्र पुण्यो विधिः स्मृतः ॥ ५४ ॥ शान्तिस्वस्त्ययनादीनि नित्यं कार्याणि हस्तिनाम् । बालवृद्धातूराणां च क्षीणानां च विशेषत ।। ५५ ।। कर्तव्यो हस्तिनां सम्यग्द्यापूर्वमनुग्रहः । रक्षिता वारणा राज्ञां भान्ति विजयावहाः ॥ ५६ ॥ यावतः सुभृतॉन्कुर्याद्वारणान्सर्वकामतः ।। तावतः पृथिवीपाल वारणान्ग्राहयेंद्वितान् ॥ ५७ ॥. ६५७

  • * नखवालानां’ इत्येव युक्तम् । ‘कस्माच हस्तिशालायां नखरोम न कल्पयेत्’

इतिप्रानुकूल्येनैवीत्तरस्य वक्तव्यत्वात् । १ क. "सान्वर्ध० । २ क. °सान्परि० । ३ क. यदि । ४ क. ०तान्कृ त्वा वार' ।