पृष्ठम्:हस्त्यायुर्वेदः.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने -- भुक्तवांश्चानुवास्येत तस्मासाभुक्तवान्गजः ॥ बस्तिसिौ मया पूर्वमेतत्सिद्धमशेषत ॥ ३० ॥ कीर्तितं क्रमयोगेण हेतुभिः स्पष्टलक्षणैः ॥ स्वकरीषे व वसतिः कार्या भवति दन्तिनाम् ।। ३१ ।। विवर्जयन्ति रक्षांसि ग्रहाः परिहरन्ति च ।। भभिचारो न भवति मनो न प्रतिहन्यते ॥ ३२ ॥ व्याधवश्च पशाम्यन्ति नोद्विजन्ते च कुञ्जराः । तस्मादस्तमिते सूर्ये रक्षार्थं मनुजाधिप ।। ३३ ॥ प्रत्युद्वतानां नागानां न लिण्डमपकृष्यते ॥ व्याधितं वाप्यरोगं वा नैकस्थाने निवेशयेत् ॥ ३४ ॥ रोगसंलेपनभयाद्याधितं परिवर्जयेत् ॥ मनुष्पवैद्यो नागानां विकित्सां न प्रयोजपेत् ॥ ३५ ॥ हस्तिवैद्यो मनुष्याणामतो हेतोर्नराधिप ।। अन्नसात्म्या हि पुरुषास्तृणसात्म्या मतङ्गजाः ॥ ३६ ॥ मात्राप्रकृतिसारम्यानां (*वैशेष्याश्चापि पार्थिव ।। यस्माच्छास्त्राणि च पृथङ्नराणां दन्तिनामिह ॥ ३७ ॥ तस्मान्नागभिषङ्नागांश्चिकित्सेन्ना भिषङ्नरान् ॥ क्षीरमेदकमद्यानां) तथा सौवीरकस्य च । अनिर्तृत्ता व नागानां मातः पानं विधीयते ॥ ३९ ॥ क्षीरादीनि महीपाल तोयं पीत्वा पिबेद्यदि । कोपयन्ति कंफ पश्चात् पीतान्येतानि दन्तिनः ॥ ४० ॥ श्लेष्मणा हृदयं तस्य कुञ्जरस्य पीड्यते ॥ नाभिनन्दति वाऽऽहारं भुक्तं वापि न पच्यते ॥ ४१ ॥ कृमिकोष्ठी भवत्येवं मृत्तिकां चाभिनन्दति । यस्मात्तस्माद्रजेभ्पस्तु प्रातः क्षीरादि दौंपते ॥ ४२ ॥ ऐरावणादयो राजन्कीर्तिता ये दिशां गजाः । तस्मात्प्रसूतिनगानां विद्धीमानिह वारणानू ॥ ४३ ॥ पस्माञ्च देवहस्तिभ्यः प्रसूता वारणा नृप ।। तस्माद्रजोपकरणं वारणानां महीपते ॥ ४४ ॥

  • धनुश्चिान्तरगतो नाति पाठः कपुस्तके ।

१ ख. ध. कथं ।