पृष्ठम्:हस्त्यायुर्वेदः.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९'कार्याकार्यविध्यध्यायः] हस्त्यायुर्वेदः । अजरु भक्षयन्त्यैसे शीतसात्म्या महाप्रयः ॥ यस्मादुक्तवतः स्नेहो दुःखं फ्च्येत विटुतः ॥ १६ ॥ तस्मादुदकपूर्वं तु सुखं भुक्तं न जीर्यते॥ पूर्वे पानीयपीतस्य भक्तभुक्तस्य दन्तिनः॥ १७ ॥ नस्यकर्म प्रयुद्धे यस्तस्य तोयपरिपृष्ठतः ॥ मूछाँ वा नयति त्रेहो अ(ह्य)तीसारमरोचकम् ॥ १८ ॥ व्यापादं वा पुनर्धेरं मिथ्याकर्मप्रयोगतः ॥ : तस्मादभुक्तवत्येव नस्यकर्म विधीयते ॥ १९ ॥ विधानं तस्य कात्स्न्येन नैस्यदानं प्रकीत्येते ॥ विश्लेषं संधयो यान्ति पथि व्यायामतोऽपि वा ॥ २० ॥ तस्मात्कर्मप्रयुक्ते तु न विरेको विधीयते । तेजसो हि समावेशान्मदः संजायते गजे ॥ २१ ॥ तैजसै नस्पमप्युक्तमतस्तं नावचारयेत् ॥ यथा हि भवंने दीपे सर्पिषा परिषेचनम् ॥ २२ ॥ भवेदाशु प्रदाहाय नियतं तस्य वेश्मनः ॥ एवमेव प्रभिन्नस्यं कुञ्जरस्य महीपते ॥ २३ ॥ तैलावचारणाद्दोषो हेतुभिः संप्रदर्शितः ॥ यत एवं विकाराय ततः स्नेहो न युज्यते ॥ २४ ॥ तैलसर्पिविरेकाणां मतेनैवावचारणम् ॥ मंभिन्नः सर्वसेंकन मूछाँ माओोति दारुणाम् ॥ २५॥ शिरोऽभितापं लभते दृष्टिश्वांस्योपहन्यते ॥ तस्मात्मभिन्ने मातङ्गे नाभ्यङ्गस्तु विधीयते ॥ २६ ॥ न सर्पिषा न तैलेन नित्यमेव विधीपले ॥ अपाने मुखतथैव युगपद्यदि दीयते ॥ २७ ॥ स्नेहः स्नेहेन सङ्गस्य परिणामै न गच्छति । आनाहो वाऽतिसारो वा मूर्छ वाऽस्पेपजायते ॥ २८ ॥ यस्मात्तस्मादुभयतो न स्नेहो दीपते नृप ॥

  • ‘नस्यदाने' इति भवेत्।