पृष्ठम्:हस्त्यायुर्वेदः.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्पमुनिधिरचितो- उपस्थिते मद्दे वाऽपि भभित्रे वाऽपि दुसरे ॥ कस्मात्त्रेहो विरेको वा न देयस्तु महामुने ॥ ३ ॥ कस्मादुभयंतः स्रोहो मुखतः पृष्ठतोऽपि च॥ न प्रदीयेत युगपक्षागेभ्यो द्विजसत्तम ॥ ४ ॥ कस्माच भोज़ितायाऽऽज्यन्नेहबस्तिः प्रदीयते ।। निरूहो भोजिते वाऽपि कस्मानैव प्रदीयते ॥ ५ ॥ कस्मात्पीतवते तोयं पश्चादुक्तं भदीयते ॥ कस्माच शून्यकोष्ठाय मेहबस्तिर्न दीयते ॥ ६ ॥ प्रत्युद्भतस्य नागस्य कस्माछिण्डं न शोध्यते ॥ ५(अरोग्ये(गे) व्याधिते नाथ समं कस्मान्न बाध्यते ॥ ७ ॥ कस्मान्न हस्तिवैद्येन चिकित्स्यः पुरुषः स्मृतः । [ ४ उत्तरस्थाने कस्माद्दन्तनिवृत्ताय न देयो मोदको द्विज ॥ प्रतिपानं यथा तश्च यथायोगं प्रदीपते ॥ ९ ॥ कस्माच हस्तिशालायां नखरोमन कल्पयेत् ॥ कथं नीराजिताः सन्तो न निर्वाप्पास्तु कुञ्जराः ॥ १० ॥ कस्माचैव दिवास्व न प्रशंसन्ति दन्तिनाम् ॥ प्रतिपानौषधानां व हि कालमशेषतः ॥ ११ ॥ स्नानस्प वापि यः कालो भक्तस्य यवसस्य च ॥ युक्तया प्रतिनयं मूहिं यथा वाऽभिनयं मुने ॥ १२ ॥ एवं पृष्टोऽङ्गराजेन पाखकाप्यस्ततोऽब्रवीत् । कार्याकार्यविधिं सर्वे हेतुभिः संप्रदशपेत् ॥ १३ ॥ भोजयित्वाऽथ मातङ्गं मोहाद्यः पाययेजलम्। विषमं पश्यते भुकं स भवस्युसरोदकः ॥ १४ ॥ न चात्र समानः सम्यग्भुकं चास्य न जीर्यते ॥ तृस्मास्करिणे भुक्कवते पानीयं न विधीयते ॥ १५ ॥ धनुधिान्तरगृतपाठः खपुस्तके पालकाप्योत्तरवाक्ये, पालकाप्योत्तरवाक्यं तस्मात्कर्मप्रयुक्ते तु ? इत्यादिः 'व्याधितुं परिवर्जयेत्' इत्यन्तः पाठोऽत्र राजप्रभ वाक्य उपलभ्यते ।

१ क. ०स्थितम° ।