पृष्ठम्:हस्त्यायुर्वेदः.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पासकाष्यमुनिरिचितो- मृत्तिकाभक्षणापथाद्रक्षा वर्षासु हस्विनाम् ॥ अत ऊध्वं प्रवक्ष्यामि हेमन्ते विधियुत्तमम् ॥ ३० ॥ मन्दीभूते पुनः शीते युगमान्नगते रवौ ॥ पू(पौद्धिकोऽवगाहस्तु वारणानां हिमागमे ॥ ३१ ॥ त्रिभामशेषदिवसे'त्वपराङ्गेऽवगाहयेत् ॥ हेमन्ते वारणं तोये तथैव परिघर्षपेत् ॥ ३२ ॥ पूर्वाङ्गे चाऽऽतपे 'पांशुर्यथाकर्म हरेदुधः ॥ अवृगाह्य च तैोपे तं क्षिप्रमुत्तारयेद्रजम् ॥ ३३ ॥ अत्यर्थे शिशिरे काले पौषे मासेऽथ वारणम् ॥ सिञ्चेद्वैरिकतैलेन न्यहान्ते वाऽवगाहयेत् ॥ ३४ ॥ छविः प्रसन्ना भवति शीतं चैनं न बाधते ॥ ब्रणाश्चाप्युपरोहन्ति यूका कण्डूश्च नश्यति ॥ १३५ ॥ इति सर्वेषु कालेषु निवार्णविधिरीरितः । जलदोषांस्तु वक्ष्यामि यान्दृष्टा परिवर्जयेत् ॥ ३६ ॥ पिच्छिलं कृमिशैवालपर्णपङ्कमलावृतम् ॥ विवर्ण विरसं स्पर्ध दुर्गन्थं वासितं जलम् ॥ ३७ ॥ मत्स्यगन्धि तु पत्तोपं भवेद्यश्चर्मगन्धि च ॥ सगन्धि क्षुण्णयानं च तानि तोयानि वर्जपेत् ॥ ३८ ॥ कृमिमिश्रजलान्याहुहणौदूषणानि च । कौपमुद्रिदजं वाऽपि सारसं वा पिबेज्जलम् ॥ ३९ ॥ एवं सर्वस्ववस्थासु न विरुद्धं महीपते । नैवं हि सलिलं व्याधिमुत्पादपति वारणे ॥ १४० ॥ महीहुमचराणां च मृतस्याऽऽशीविषस्य च ॥ निर्धावनं च वृक्षाणां यथावत्परिवर्जयेत् ॥ ४१ ॥ तोपं तु कटुकं नागो न पिबेद्वातकोपनम् ॥ अत्यर्थमधुरं.यत्र क्षेष्माणमभिवर्धयेत् ॥ ४२ ॥ अम्लं पित्तं वर्धपति तोमं नागस्य निन्वितम् ॥ तादृशृपं पयो पक्षाचाद्दर्श च न सेबपेत् ॥ ४३ ॥

  • थत्नादिति भवेत् । ? ‘पांश’ इति स्थात् ।

[४ उत्तरस्थाने १ क. तोचं । २ क. तोयं ।