पृष्ठम्:हस्त्यायुर्वेदः.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसात्म्यमिदं प्रोक्तं चेष्टाहारव्यपाश्रयम् ॥ हिताहितविधानाथं करिणां स्वच्छवृत्तकम् ॥ १६ ॥ चिकित्सायाः स्वच्छवृत्ति स नित्यं हि चिकित्सितम्. ॥ संवेशोत्थानयोः सम्यगवगाहे च दन्तिनाम् ॥ १७ ।। यथाकालं समुद्देशं पालकाप्योऽब्रवीत्पुनः । पूर्वा वाऽपराहूणे वा सर्वर्तुषु च पार्थिव ॥ १८ ॥ अनेन विधिना नाममवगाहनमानयेत् । गच्छन्तं हारयेत्पांशु वीथीमार्गेष्वनेकपम् ॥ १९ ॥ पद्धं वा हारपेदेनं वमं च प्रतिषेधयेत् ।। अवगाह्य प्रवातं च कर्णादूने समे जले ॥ १२० ॥ विशेषमात्रे मातङ्गो तोये प्रतिनिषादयेत् ।। ततः संपच्प तैलेन तत्रैनं प्रतिवर्षयेत् ॥ २१ ॥ अवसिच्यावसिच्याद्रिरथैनमनुवर्तयेत् ।। उभाभ्यामनुवृत्तं च पक्षाभ्यां वा मतङ्गजम् ॥ २२ ॥ कर्णे यावत्समेतानि पुनः समवगाहयेत् ॥ ( * आरक्षितानि शिरसि प्रक्षाल्यास्य प्रपीड्य च ॥ २३ ॥ प्रकामे(मं) तापयित्वा तु निवृत्तं स्थानमानयेत् ।। आगतस्य च नागस्य मत्तस्य च विशेषतः ॥ २४ ॥ निवार्णस्योपचारोऽयं सर्वेष्वृतुषु कीर्तितः ॥ ग्रीष्मे प्रागुदयान्नागमवगाहाय योजयेत् ॥ १२५ ॥ छायायां (च) द्विपौरुष्यां सीदन्तमवगाहयेत् ।) • माध्यंदिने तु शालास्थं पापयेदुद्धृतोदकम् ॥ २६ ॥ इति ग्रीष्मविधिः प्रोक्तो वार्षिकः संप्रवक्ष्यते ॥ तस्याभ्युदितमात्रे तु सूर्ये वर्षासु बुद्धिमान् ॥ २७ ॥ निर्वापणाय नागानां कुर्यात्पूर्वाङ्गिकं हितम् ॥ पुनर्निर्दूतिमात्राहं (?)हितं वर्षासु हस्तिनाम् ॥ २८ ॥ ऋतुसंधिषु सर्वेषु मृत्तिकापा निवारणम् ॥ गोमूत्रं पाययेन्नागं हस्ते शङ्के च बन्धयेत् ॥ २९ ॥

  • धनुश्चिहान्तरगतः पौठो नास्ति कपुस्तके ।

१ क. हस्तिनामृतुसंधिषु ॥ हितं वर्ष च सर्वेषु ।