पृष्ठम्:हस्त्यायुर्वेदः.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यपुनर्विरचितो- ' '[ ४उसत्स्याने यवसार्थ प्रशस्यन्ते पावक कठिनं फलम् । गोधुमः कठिनफो नित्यं देयो यवोऽपि च ।। ३ ।। पुष्पितो रक्तजननः फखितो मांसवर्धनः ॥ अनूपजलं मांसं वसा मेदो घृतं तथा ॥ ४ ॥ माहिषं च द्रधि क्षीरं तैलोष्णे चावमर्दपेत् ॥ धृतै क्षीरं यवाः शालिमांसानि मधुराणि च ॥ १०५ ॥ अतो यस्मिन्मशस्तानि दन्तिनां जलदात्यये ॥ शर्करं (?) प्रतिपानार्थे लवणार्थे च सैन्धवम् ॥ ६ ॥ दिवा स्थानानि शीतानि रात्रौ चन्द्रांशवो हिताः ॥ ग्रीष्मवचावगाहश्च कार्पः शरदि दन्तिनाम् ॥ ७ ॥ सूर्याशुपरितप्तानां चन्द्रेणाऽऽप्पापितानि च । आगस्त्योदकयुक्तानि निर्वेिषांण शुचीनि च ॥ ८ ॥ निर्मलानि निपानेषु जलान्यमृतवत्तदा। । पानावगाहे करिणां प्रशस्तानि विशेषतः ॥ ९ ॥ ('भोजनार्थे प्रदातव्यं जाङ्गलानूपमिश्रितम्) ।। पूर्वाद्धे वाऽपराद्धे वा द्वौ कालौ तत्र बुद्धिमान् ॥ ११० ॥ प्रचारयन्ब्रजन्नागानरण्येषु विभागवित् ॥ काशपुष्पपठीं शुभां तदावि()ित्रितनिन्नगाम् ॥ ११ ॥ परिपकतृणां चैव धरणीं तत्र शालिनाम् । कमलोत्पलकहलारजातां गन्धवहस्तदा ॥ १२ ॥ मारुतः सुखसंस्पर्शों वाति शीतांशुशीतलः ॥ विचित्राणि स्वादवन्ति तृणानि सलिलानि च ॥ १३ ॥ शरद्रणैः सुमनसो भवन्ति करिणस्तदा । काले तु भतिकुर्वीत हस्तिनां दन्तबल्पनाम् ॥ १४ ॥ स्वातिसंपातयोये च काले नीराजनास्तदा । राज्ञश्च पात्रैकालोऽत्र शस्तः कर्मसु दन्तिनाम् ॥ ११५ ।। • क-घपुस्तकयोस्तु—एतदुत्तरमेव विशेषोऽहनि' इत्यारभ्य रसैर्मधुरतिक्तकै इत्यन्तो धनुश्चिह्नान्तर्गतपाठ उपलभ्यते । ।

  • धनुश्चिान्तरगतः पाठो नास्ति ख-घपुस्तकयोः । तत्र ‘भोजनार्थे' इत्येव ‘रसै

मधुरतिक्तकैः’ इत्युत्तरमुपलम्यते ॥