पृष्ठम्:हस्त्यायुर्वेदः.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ ऋतुचर्याध्यायः] हंस्यायुर्वेदः । भोजनार्थेऽमपानार्थे कार्याः कायाग्दिीपनाः ॥

  • (विशेषोऽहनि शीते च वर्षवाताकुले भूशश् ॥ ८ ॥

व्यक्ताभ्लन्नेहलवणं भोज्यं स्यादनिलापहम् ॥ स्थलजं पवसं चैव द्विरदानां घनागमे ॥ ८९ ।।' स्थानानि विगतस्वेदनिष्पन्दानि च कारयेत् ॥ धूमश्च दंशनाशार्थ कार्यः स्थानेषु दन्तिनाम् ॥ ९० ॥ प्रसन्नां सगुडव्योषां सतैलां प्रतिपाययेत् ॥ नागानां जलदेशेषु प्रचारश्चात्र पूज्यते ॥ ९१ ॥ उदितेऽर्केऽवगाहश्च ग्रीष्मवत्तत्र कारयेत् ।। वातादिदोषशान्त्यर्थं बलस्थैर्यार्थमेव च ॥ ९२ ।। बस्तिकर्म च नागेभ्यो वर्षामु नियतं हितम् ।। ऋतुरेष विशेषेण बहुकीटसरीसृपः ॥ ९३ ॥ तस्माद्यवसशुद्धयर्थ दीपं स्थानेषु कारयेत् ॥ शरद्यभ्रविनिर्मुक्तो भृशं तीक्ष्णातपो रविः ॥ ९४ ॥ संपचत्यौषधीः सर्वाः फलमन्तानि(?) पानि च ॥ तीक्ष्णातपत्वाच रवेभूमिपाकं नियच्छति ॥ ९५ ॥ प्रकुप्यति च नागानां सूर्याशुपरितापितम् ।। जगत्तु ताभिः शुभ्राभिराप्याययति चन्द्रमाः ॥ ९६ ॥ तस्मात्तत्रापि लवणो रसो वृद्धिं नियच्छति ॥ प्रकुप्पति च नागानां पित्तं शाम्पति चानिलः ॥ ९७ ॥ तत्रापि यवगोधूमाः(?) *शाल्यन्नानि प्रदापयेत् ।। गुडसर्पिर्वमिश्राणि पित्तकोपहितानि च ॥ ९८ ।। शशानां हरिणानां च रसैर्मधुरतिक्तकैः ॥ ) विशेषार्थे तदा कार्यो दन्तिनां पित्तशान्तये ॥ ९९ ॥ स्नेहनार्थं च तं क्षीरं तदा मांसरसोऽपि वा । शस्यकालौ भवेतां द्वौ वसन्तशरदावुभौ ॥ १०० ॥ पूर्वस्निग्धशरीराणां शस्यारम्भो विधीयते । । संजाराः षष्टिका व्रीहिशालपः कैङ्गवोऽपि वा ।। १ ।। यूावचाऽऽफलास्तावद्धस्तिभ्यः पुष्टये हिताः ।। पुष्पिताः फलिताश्चापि मुद्रमाषमकुष्ठकाः ॥ २ ॥ • धनुश्चिद्दान्तर्गतपाठः कघपुस्तकयोर्नास्ति । । ‘गोधूमशाल्य' इति भवेत्।


"_