पृष्ठम्:हस्त्यायुर्वेदः.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११. अन्नपानगुणाध्यायः] . . हंस्त्यायुर्वेदः । अपिबज्जगतः स्नेहमंशुभिः पवनस्तथा । तीव्रो रूक्षः स्वरो याति परुषः शोषणात्मकः ॥ ६० ॥ रसस्तदा तु कटुकः काले योगो विवर्धते । भवेत्तदा धातुशोषो दौर्बल्यं सर्वदेहिनाम् ॥ ६१ ॥ प्रभवत्यधिकं तृष्णा प्रचयं याति चानिलः ॥ सोमात्मकाः शीतसात्म्या मातङ्गाश्च विशेषतः ॥ ६२ ॥ निदाघकाले जायन्ते नागाः पित्तहता भृशम् । तस्माद्विशेषतस्तेषां दौर्बल्यं चाभिवर्धते ॥ ६३ ॥ त्वग्दाहश्च क्षपस्तेषां गच्छतः श्लेष्ममेदसी ॥ हृष्यते रक्तपित्तं च धर्मयोगेन(ण) दन्तिनाम् ॥ ६४ ॥ जलाश्रयाश्रितं स्थानं तस्मिन्काले विधीयते । घनच्छायं प्रभूतं च भूरितोयप्लुतं तथा ।। ६५ ॥ न्निश्चावगाहपेन्नागं ह्रदे शीते शिवोदके ।। पूर्वाहे वाऽपराङ्गे वा मध्याह्ने च विशेषतः ॥ ६६ ॥ हारयेत्कर्दमं शीतं त्वग्दाहविनिवृत्तये ।। मध्याहे चापि शिक्यस्थाः स्रवेयुवरिपूरिताः ॥ ६७ ।। वंशे घटाः शीततोया दृतयश्चैव दन्तिनाम् । एवं दिनोपसेवा च रात्रौ तस्य प्रशस्यते ॥ ६८ ॥ शय्याभागाश्च शीताः स्युमृदुपांशुजलावृताः ।। निवृत्तिरध्वनश्वास्य कर्मणश्चोपदिश्यते ।। ६९ ॥ शिरोलेपस्तथा कापे शतधौतेन सर्पिषा ॥ • श्रो(स्रो)तःसिद्धिर्भवेत्तेन छेदनं चैव चक्षुषेोः ।॥ ७० ॥ औदकं यवसं चात्र हरितं च प्रदापयेत् ।। क्षीरिणां चैव वृक्षाणां पछवांश्चैव दापयेत् ॥ ७१ ॥ कुल्माषाः पछवाश्चापि ससर्पिर्गुडमोदकाः ।। प्रातराशः ससर्पिष्को गुन्द्राश्वसपयोगुडः ॥ ७२ ॥ रात्रौ च रक्तशाल्यादिभोज़नं सजाङ्गलै रसैः ॥ पयः सर्पिििमश्र वा शीतमस्मै मदापयेत् ॥ ७३ ॥ ‘सव' इतेि भवेत् ॥ १ क. "लाशया' ॥ २ क. "न्द्रावास * । ४७