पृष्ठम्:हस्त्यायुर्वेदः.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ [४ उतरस्थाने सर्वेसेका तैखेन विहितो गैरिकापुतः ॥ परिबाङ्खाश्च मातङ्गा(?) सङ्कदेवावगाहयेत् ॥ ४५ ॥ मेघमारुतवर्षोंष्णशीतसंहितास्तथा ॥ शिशिरान्ते कफोद्रेकः पृानात्यपनयोगतः ॥ ४६ ॥ सूर्पस्तपति वृात्यर्थे वर्धन्ते दिवसास्तथा ॥ मेदुराः सुकुमाराश्च गजास्तेजोधिका भृशम् ॥ ४७ ॥ स्वल्पसंतापतो द्वेषां तस्माद्विष्यन्दते कफः । वसन्ते नातिशीतांशुः सविता शीतमम्बु च ॥ ४८ ॥ पवनो नातिशीतोष्णो महां सर्वः प्रकाशते ॥ साधारणे तत्र काले गजानां वर्धते रसः ॥ ४९ ।। क्षेण्मा प्रकोपमायाति सौमनस्यं च जायते । धातुसौ(सा)म्यं च नागानां जायते कारणैरिमैः(?) ॥ ५० ॥ हरन्ति पांधुं विशदं शीतमुक्तास्तथा द्विपाः । सलिलानि च पानेषु पिबन्ति च हरन्ति च ॥ ५१ ॥ सस्यसस्यवतीं भूमिं दृष्टा पुष्पन्ति चाधिकम् । सलिलेनाभिसिक्तं च रसवत्तरुणं नृणाम् ॥ ५२ ॥ प्रचारेष्पयुञ्जानाः कामवन्तो अतङ्गजाः ॥ कोकिलाकुलनादैश्च मराणां च कूजितैः ॥ ५३ ॥ वातेन पुष्पचित्रेण मुखेनाऽऽहिततेजसा । भवन्ति हस्तिनीकामा मन्यन्ते वनजं सुखम् ॥ ५४ ॥ तेषां मुखत्वात्कालस्य रम्यत्वाचाथ सर्वशः । 'मनस्तुषौ(?)च धातूनां शा(सा)म्यं भवति हस्तिनाम्॥ ५५ ॥ तदा हि पवगोधूमाः कलापाश्चणकास्तथा ॥ यवसाधं प्रशस्पन्ते शाल्यश् चैव भोजनम् ॥ ५६ ॥ मेदकः प्रतिपानं च अवगाहोऽथ दन्तिनाम् ॥ वनान्तेषु भचारेषु पांशुघातश्च पूजितः ॥ ५७ ॥ संसृष्टान्युपलिझानि कुमुदैषितानि च ॥ स्थानान्यत्र प्रशंसन्ति सौमनस्यविवृद्धये ॥ ५८ ॥ भाराध्वकर्मयोगांश्च नाति तत्र प्रयोजयेत् ।। ग्रीष्मे मध्यमकाष्ठास्थो भूशं तीक्ष्णातपो रविः ॥ ५ ॥

  • ‘तृणम्’ इति स्यात् । । ‘मनस्तुष्टौ' इति तूषितम् ।