पृष्ठम्:हस्त्यायुर्वेदः.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ अवपानगुणाध्यायः |

इस्पायुर्वेद ।

सुरा च प्रतिपानार्थ पश्चभिर्लवणैर्युता ॥ सततं शस्यते चात्र शिरश्चरणम्रक्षणम् ॥ ३१ ॥ मषीयुतेन तैलेन शिरोभ्यङ्गश्च पूजितः ।। पूर्वरात्राचतुर्भागं तथैवापरांत्रिकम् ।। ३२॥ प्रयक्षाश्चारयेन्नागं दिवसाल्पतया बुधः ।। एवमायुर्बलं वीर्य जवस्तेषां महीपते ॥ ३३ ॥ हेमन्ते यदुपाश्रन्ति वृक्षान्स्रिग्धान्गुरुन्गजाः । आहारांस्तेन जीवन्ति तद्वर्ष नात्र संशयः ॥ ३४ ॥ शिशिरे हिमनीहारमारुतैर्भास्कररांशवः । सहिता न प्रकाशन्ते दिशश्च तमसाऽऽवृताः ॥ ३५ ॥ आदानपोगाक्षेऽतिशीतश्चापि प्रभञ्जनः । वाति तिक्तो रसस्तस्मात्तस्मिन्काले विवर्धते ॥ ३६ ॥ दारुणत्वादृतैौ तस्माद्रौक्ष्यं भवति दन्तिनः ॥ विधिस्तत्रापि सर्वोक्तः कर्तव्यः शिशिरे बुधैः ।। ३७ ।। शिशिरः किंचिदधिकः प्रोक्तो हेमन्तकालतः ।। तस्माद्विशिष्यते तस्मिनृतौ तत्र प्रच(त्व)क्ष्यते ॥ ३८ ।। तदा गजानां शालासु ज्वलयेत्तु हुताशनम् ॥ 'कम्बलावरणं चात्र शीतत्राणार्थमिष्यते ॥ ३९ ।। तृणं पुलाकोपनाहस्तिक्षवश्चैव दन्तिनाम् । ग्रासार्थं वृक्षभागांश्च शस्तं कोष्णं च भोजनम् ॥ ४० ॥ उण्णपिण्डः प्रदातव्यः कफवातहरः सदा । आद्रकं मरिचं कृष्णा सैन्धवं च जवानिका ॥ ४१ ॥ शतपुष्पाऽजमेोदा च सर्वाण्येकत्र चूर्णपेत् ।। यावन्त्येतानि सर्वाणि तावन्मात्रो भवेद्गुडः ॥ ४२ ॥ हेमन्ते शिशिरे पिण्डः करिणां वह्निवर्धनः । वातश्लेष्मप्रशमनो बलवकरः परः ॥ ४३ ॥ मद्यानुपाने परमो रसायनविधिर्मतः ॥ (इति) ऋतुपिण्डः । प्रतिमानं प्रसमा च लवणं त्र्यूषणायुतः ॥ ४४ ।। १ क. "रात्रक९ । ६४५