पृष्ठम्:हस्त्यायुर्वेदः.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४४ पालकाप्यमुनिरिचितो- ; [ ४ उत्तरस्थाने यथाक्रमं बलं चैव योजन(प)न्त्यभ हस्तिनाम् ॥ इत्युक्तो द्विविधः कासन्निविधः संप्रचक्षते ॥ १७ ।। शीतोष्णवर्षलिङ्गस्तु चतुर्मासविभागतः ॥ षधिस्त्वेष भेदेन निखिल: #संप्रवक्षते ॥ १८ ॥ हेमन्तः शिशिरचैव वसन्तो गीष्म एव च । वर्षा शरव ऋतवः षडुक्ताः कालचिन्तकैः ॥ १९ ॥ हेमन्ते हिमतेजोभिरंशुभिर्भगवान्नविः ॥ न-तापयति भूतानि न च कर्षयति प्रजाः ॥ २० ॥ खे नीवैश्चन्द्रमा याति किरणैर्योजपन्प्रजाः । मृदुशीतश्च पवनो वाति कालस्वभावतः ॥ २१ ॥ तस्मात्तस्मिनृतौ यान्ति विवृद्धिं मधुरा रसाः ।। बलवन्तस्तु तेनान्न नागास्तु रससेवनात् ॥ २२ ॥ पित्तं तेषां शमं याति रसत्यंगात्समीरितम् । । चयं गच्छति च क्षेष्मा शोणितं च पसीदति ॥ २३ ॥ बलिनः शीतसंरोधात्तदैषां पावको बली ।। द्रव्यमात्रागुरुसहो भवत्पवहितः पैवन् ॥ २४ ॥ आयुक्ते त्वनलीभानु(?) स हिनस्ति शरीरजम् ॥ हेमन्ते त्वनिलः शीतः शीतकाले प्रकुप्यति ॥ २५ ॥ स गैरिकः सर्वसेकस्तस्मादस्मिभृतौ चरः । स्थानानि च निवातानि निष्कर्दमजलानि च ।। २६ ।। शय्याभागाश्च मृदवः सकरीषास्तृता हिताः ॥ आतपासेवनं पात्र कौपं तोयं च शस्यते ॥ २७ ॥ स्थलजं जाङ्गलं चात्र हैस्तिनां पवसं हितम् । सकृदेवावगाहश्च कर्म घात्र विधीयते ॥ २८ ॥ शालीनां षष्टिकानां च द्विकालं मृदुमोजनम् ॥ भोजयेद्वारणं स्निग्धैर्युक्ताम्ललवणै रसैः ॥ २९ ॥ प्रसहानूपजलजैमौसपुष्ट५थाविधि ।। वेसवारयुतैश्चात्र भोजनार्थ भशस्यते ।। ३० । ।

  • ‘वक्ष्यते' इति तूचितम् ।

१ क. त्यागस० । २ क. पतन् । १ क. हस्तिनं ।