पृष्ठम्:हस्त्यायुर्वेदः.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाकाः इति, नीलमेघा नाम बुलिका । यकृदालं तु संच पूर्वजैरेभिरौषधैः । मेदा वैव महामेदा जीवकर्षभकावपि । काकोली क्षीरकाकोली मुद्रपर्णीं तथैव च । माख(षपण्यैश्धगन्धे च संवं श्लक्ष्णं प्रपीषपेत् ॥ एरण्डपत्रैः संस्थाप्य गोमयेन प्रलेपयेत् ॥ कयाऽऽलिप्य निर्भूमेऽऔौ प्रदापयेत् । तत्सिद्धमभिविज्ञाय पीषपित्वा समाहितम् ॥ कदुष्णं, रसमादाय नेत्रे नागस्य पूरयेत् । पूर्वस्रिग्धस्य नेत्रस्य स्वेदं कुर्याद्विचक्षणः । निर्वापणार्थ नेत्रस्य मन्थजेन तु सर्पिषा । सवांश्चैवाक्षिरोगांश्च हन्ति सत्यं न संशयः ।। आज्यं पयो वा कथिताम्बुमिश्रमैज्यं पयो वाऽपि तुषारमिश्रम् । गवां पयश्चक्षुरसेन युक्तं नारीपयः शर्करयाऽथ मिश्रम् ॥ परिषेचनार्थे नित्यं हितं **************** । निष्पावमात्रो नागानां कल्कस्तीक्ष्णाञ्जनस्य तु ।। तस्यार्ध मध्यमस्याथ मृदुनो द्विगुणो भवेत् । कल्काञ्जनात्पादहीनं ज्ञेयं चूर्णाक्षनस्य तु ।। सिद्धिं चिरोत्थं न कदापि याति नेत्रामयं स्वेदितमात्रवीर्यात् । वैद्यः सदेमातृप कुञ्जराणां प्रयोजयेद्योगवररांश्च सिद्धयै ॥ इति श्रीपालकाप्ये इस्त्यायुर्वेदे महामवचन उत्तरस्थाने चतुर्दशऽक्षनाध्यापः ॥ १४ ॥ अथ पञ्चदशोऽध्यायः । पालकाप्यो मुनिश्रेष्ठो यद्वङ्गापाब्रवीत्पुरा । यथानुमानं नागानां तदिदं संप्रर्चक्ष्यते ॥ १ ॥ भूतानि कलपत्येष कलाभिर्वा विभज्यते ॥ एतत्कालस्य कालत्वं स तु संवत्सरः स्मृतः ॥ २ ॥ १ स्व. श्रमं । २ क. प° । ३ क, सिद्धं । ४ क, ०चक्षते । ०मानं