पृष्ठम्:हस्त्यायुर्वेदः.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१ ***** : [*४ १ क, अवशेषं | २ क. चूर्णाभ्यञ्जनकानि । ५ पैक्षिकेष्वपि रोगेषु राजेषु शस्यते ॥ ७४ ॥ अरुणं वाति विद्याणी भवति पैत्तिकम् ॥ चेतं तु कफर्ज विचाछहुवर्ण कदम्बजम् ॥ ७५ ॥ जलबुदुवसंकाशं शुक्रमित्युपधारयेत् ।। धातुप्रकोपजं पतु पटलं चैव कीर्तितम् ॥ ७६ ॥ प्रतिच्छलं तु यन्मध्ये ह्रस्वं भवति मण्डलम् । चतुष्प्रवारं तचापि शुक्रमित्युपधारयेत् ॥ ७७ ॥ शिरोजालावृतं यश्च दीयते नयने तु यत् । तदर्ममिति जानीयादसाध्यमिति वा पुनः ॥ ७८ ॥ इत्येते मारुतात्पित्ताच्छ्लेष्मणः शोणितात्तथा ।। दन्तिनां नेत्रजा रोगा समुद्दिष्टा यथाक्रमम् ।। ८९ ॥ एतेषां लक्षणं बुद्ध्वा व्यक्ताव्यतेन हेतुना । निदानेन पथोत्तेन ततः कुपचिकित्सितम् ॥ ८० ॥ वातशीं वातिके कुर्यात्पित्तीं पैत्तिके क्रिपा(म्) ॥ ओवशे(से)कं यथाशात्रं घृतपानं तथैव च ॥ ८१ ।। विधिवश्च परीषेकं तथैवाश्योतनानि च । शिरसश्चापि सेकाय प्रतिपन्नानि यानि च ॥ ८२ ॥ रसक्रिया यथोक्ता च पूर्णाञ्जनानि यानि च ॥ सर्वाणि तानि मेधावी दृष्टा सम्यगुपाचरेत् ॥ ८३ ॥ व्याधिं देशं च कालं च गजस्य च बलाबलम् ।। इमे तु खलु रोगेषु सर्वेष्वेव प्रकीर्तिताः ॥ ८४ ॥ लेख्या साधारणा योग्पा साध्यानामनुर्वशः ॥ अभपां चैव वव्यां च कासीसमथ पिप्पलींम् ॥ ८५ ॥ सैन्धवं बृहतीमूलं कल्कमेकत्र कारयेत् ॥ वारिणाऽच्छेन संसूख्य कृतं तं साधयेच्छनैः ॥ ८६ ॥ घनीभूतं यदा विद्यात्तदेनूमवतारयेत् ॥ निधाय भाजने हृधे नेत्रे नागस्य वाऽक्षपेत् ॥ ८७ ॥