पृष्ठम्:हस्त्यायुर्वेदः.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ अलानाध्यायः] "हस्यायुर्वेदः । नेत्राणां श्रा(स्रा)विणामेषा श्रेष्ठा जोवा रसक्रिया ॥ अक्षिपाकं च कण्डू व छेकं:वैव प्रणाशयेत् ॥ ५९ ॥ यावदेव कषायं तु तावद्दद्याद्रसाञ्जनम् ॥ तच्छनैः साधयेद्वैद्यः सिद्धमेवावतारयेत् ॥ ६० ॥ शृतं ते(तु) नेत्रसंयुतं ताम्रपात्रे निधापयेत् ॥ प्रपौण्डरीकाद्या रसक्रिया कण्डूत्छेददाहपाफहरा ॥ ६१ ॥ (०) : पटोलं पिचुमन्दं च सुरसाऽऽमलकीति वा । हरिद्रा त्रिफला रोधं सुमनःपछवानि च ॥ ६२ ॥ करञ्जस्य च बीजानि पत्राणि मुरसस्य ६ ॥ मधुकं च गुडूची च तोयेन सह साधयेत् ॥ ६३ ॥ तत्कषायं परिश्रा(स्रा)व्य पुनरेतदधिश्रयेत् ॥ रसा(?)क्रियां सुनिवृत्तामथ तामवतारयेत् ॥ ६४ ॥ अञ्जपेदेतया नेत्रे गजस्य मधुमिश्रया । कण्डूं व्यपनयेदेषा व्रणं दृगुपरोहपेत् ॥ ६५ ॥ अर्कपुष्पाणि कासीसं तुत्थं लोहाञ्जनं तथा । रसचैवाथ ताम्रस्य दाऽऽम्लेन प्रपीपयेत् ॥ ६६ ॥ एतत्छेदे च पाके च परिश्रा(स्रा)वेऽथ शस्यते । आमलक्पाः शिरीषस्य शलुकीकिरवालयोः ॥ ६७ ॥ पात्राण्याहृत्य सर्वेषां कल्कमेकत्र कारयेत् ॥ तं कल्कं कारयित्वा तु च्छायायां परिशोषपेत् ॥ ६८ ॥ मनःशिलोपसंहृत्य शङ्कनाभिं तथैव च । एतया दन्तिनां नित्यं तिमिरनञ्जयेद्विषक् ॥ ६९ ॥ गुडश्च मधुकं चैव हरिद्रा सैन्धवं तथा ॥ वर्तिः क्षौद्रेण संयुक्ता नक्तान्धस्याञ्जने हिता ॥ ७० ॥ हरीतकीश्च संहृत्य शृङ्गवेरमयो रजः ॥ एततु नाञ्जनं श्रेष्ठं तिमिरस्यं प्रसादनम् ॥ ७१ ॥ उत्पलं मधुकं चैव गैरिकं रोधमञ्जनम् । समभागानि संहृत्य पिष्ट्रा धात्रीरसेन तु ॥ ७२ ॥ ६३६ १. ख. घ. अक्षपाकं ।