पृष्ठम्:हस्त्यायुर्वेदः.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४२
[२ क्षुद्ररोगस्थाने
पालकाप्यमुनिविरचितो-

तस्य निषेवणाद्रात्रे रुधिरं संप्रदुष्यति ।
श्वयथुस्तस्य गात्रेषु वेदना चोपजायते ॥
घोहयोः पादपाश्र्वेषु पश्चात्पादतलेषु च ।
माहुस्तं विनिपिष्टं तु गात्ररोगं चिकित्सकाः ॥
सेचनं पूर्वगात्राणां सर्पिषा तस्य कारयेत् ।
(गम्भीरसलीले चैनं नागं तमवगाहयेत् ।
उत्तीर्य च ततस्तस्य घृतमित्रैश्च सतुभिः ।
प्रलेपं सर्वगात्राणां तलानां चैव कारयेत्) ॥
एवं मृत्तिका(क)या चास्य कार्य शीतलया नृप ।
कुकुटीशिशुमाराणामण्डान्याहृत्य शास्त्रवित् ॥
सुरां चिरस्थितां चास्मै दद्यात्फाणितसंयुताम् ।
अपरेद्युः पर्युषितां वारुणीं च महीपते ।।
अतः प्रलेपः शीतोऽयं गात्राणां पूजितो भवेत् ।
कुकुटीशिशुमाराणामण्डान्याहृत्य शास्त्रवित् ॥
मञ्जिष्ठां चैव मृद्वीकां पेषयेत्सह सर्पिषा ।
तेनास्य लेपं गात्राणां बहलेन समाचरेत् ॥
पानं चैव यथायोगं पापयेत विचक्षणः ।
विनिपिष्टस्य विज्ञानं चिकित्सा च प्रकीर्तिता ।।



अथ त(य)स्य भवेद्रात्रं चिन्तितं वारणस्य च ।
तस्योत्पत्तिं निदानं च चिकित्सा च प्रवक्ष्यते ॥
प्रास्तं प्रत्यस्तमत्पस्तं“सहसा निझतोऽपि च ॥
क्रौञ्चवर्यश्चापि(?) सहसा परिणीतस्य दन्तिनः ।
व्यस्तं वा सहसा वध्यं गात्रेणाभिन्नतस्तथा ।
तरणाद्वाऽपि सलिले शिरान्नाय्वभिधातप्तः ।
प्रस्तम्भितं ततो गात्रं सरुजं दन्तिनो भवेत् ।


  • धनुश्चिहान्तरगतो नास्ति पाठः कपुस्तके । । ‘विनतां’ इति युक्तम् विन

तस्य’ इत्यमिग्रन्थानुरोधात् । ‘विहितं’ इति तु प्रागुपलभ्यते ।


१ ख. ०टीसिसुमा० । २ क. ििनतं । ३ क. प्रवक्ष्यते ।