पृष्ठम्:हस्त्यायुर्वेदः.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाका नक्रव्याधनस्यं पत्रं, कासीसं रोचनां मधु । मणियवालभुक्ता च शृङ्गं तु शंकरस्य तु ॥ ४६ ॥ वैडूर्य शङ्खनाभिश् लवणं रोमकं तथा । एतानि समभागानि कारपेतु विचक्षणः ॥ ४७ ॥ वेसवारे समुद्रे तु सर्वमेतन्निधापयेत् ॥ अञ्जनं दशरात्राणि दन्तिनां वाक्षिरोगनुत् ॥ ४८ ॥ त्रिफलामधुसंयुकमञ्जनं सर्वरोगिणाम् । सैधवं त्रिफला चैव पिप्पली मरिचानि च ॥ ४९ ॥ समुद्रफेनं शङ्गं च शर्करां समनःशिलाम् । अञ्जनानि समांशानि यष्टीमधुकमेव च ।। ५० ।। समानीप महाराज सलिलेन प्रपीषयेत् ।। ततस्तु गुलिकां कृत्वा वारणं सम्यगञ्जपेत् ॥ ५१ ॥ सर्वाश्च वातजान्रोगान्कफपित्तकृतांस्तथा । तिमिरं पटलं काचं प्रावरं च निहन्त्यपि ॥ ५२ ॥ विजया नाम गुलिका व्याख्याता नेत्ररोगिणाम् । अञ्जितस्यानया स्थानं निवातं शीतलं हितम् ॥ ५३ ॥ निष्काथं परिषेकार्थमिममस्य तु कारयेत् ।। आटरूषकपत्राळयां नेत्रयोः परिषेचनम् ॥ ५४ ।। इदमक्षनं नागानां सर्वेनेत्ररोगहरम् ।। इति श्रीविजया गुटिका । हीवेरकमुशीरं च कुष्ठमेला तथैव च । रोधं मियङ्गमञ्जिष्ठा हरितालं मनःशिला ।। ५५ ।। एतां वतैि भिषकुर्याच्छापापां परिशोषिताम् ॥ सलिलेनोपसंष्य चक्षुषी नित्यमक्षयेत् ॥ ५६ ॥ एष(षा)पित्तं च दाहं च रक्तं च शमयत्पपि ॥ प्रपौण्डरीकं मधुकं यवाश्चाऽऽमलकानि च ॥ ५७ ॥ सुमनापछवान्येव समभागानि कारपेत् ॥ तथा दारुहरिद्रां च तत्सर्वं परिणामयेत् ॥ ५८ ॥ १ ख. घ. केसवरे ।