पृष्ठम्:हस्त्यायुर्वेदः.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिफला सर्वरोगेषु आचारैरभिपूजिता ।। मधुना सह युक्ता च शीतला-परिषेचने ॥ ३९ ॥ त्रिफलायास्रयो भागान्नयन्निकटुकस्य च । सैन्धवाञ्जनलोहानामेकैको भाग इष्यते ॥ ३२ ॥ अजाक्षीरेण संपिष्टा कण्डूतिमिरनाशिनी ॥ त्रिफला च समैर्भागैः सैन्धवं च समं भवेत् ॥ ३३ ॥ मधुना च समायुक्तं कण्डूनाशनमञ्जनम् ॥ आटरूषकपत्राणि तथा मरुबकस्य च ॥ ३४ ॥ उलूखले क्षोदयित्वा निस्राव्य स्वरसं ततः ।। तेन शीतकषायेण परिषेकोऽक्षिरोगिणाम् ॥ ३५ ॥ कर्तव्यः सिद्धिकामेन वारणानां सुखावहः ॥ निस्तुषामाविकलकं गोमूत्रे परिषेचयेत् ॥ २६ ॥ अर्धमासस्थितां शुष्कां श्लक्ष्णां दृषदि पेषयेत् ।। उदुम्बरसमुद्रे तु संसृजेन्मधुसर्पिषः ॥ ३७ ॥ एतदञ्जनमिच्छन्ति दन्तिनां शुक्रनाशनम् ।। चतुणां क्षीरवृक्षाणां त्वचस्तु समभागिकाः ॥ ३८ ॥ नवे कुम्भे सुविहिता त्रिरात्रमधिवासयेत् ॥ तत्परिश्रा(स्रा)5य वत्रेण परिषेको विधीयते ॥ ३९ ॥ शिरोलेपश्च कर्तव्यो नेत्रपाकविनाशनः ॥ क्षीरवृक्षमवालांश्च निचुलं रोघ्रमेव च ॥ ४० ॥ मांसी च समभागा तुं क्षोदयित्वा विचक्षणः । जलक्षीरसमायुक्तः परिषेको विधीयते ॥ ४१ ॥ नेत्ररोगहरो राजन्दन्तिनामिह पूजितः ॥ मृगवठ्ठीफलस्यापि कोशं कृत्वा विचक्षणः ॥ ४२ ॥ पूरयेमवनीतेन मुंसुरुन्धेन संपुटम् ॥ तत्र भौर्जपुटं दत्त्वा राजंस्तत्र समावृतः ॥ ४३ ॥ तोयपूर्णेन कुम्भेन स्थापयेनु विचक्षणः । त्रिरात्रमुखि(षि)तं तस्मान्नेत्राभ्यङ्गो विधीयते ॥ ४४ ॥ प्रवालको सपटलां नालीं तु विनिहन्ति तु ॥ पिप्पल्यो मरिचं चैव सैन्धवं समनःशिला(ल)म् ॥ ४५ ॥ १ क. स्यात् । २ ख, घ. ससुबन्धेन । ६३७