पृष्ठम्:हस्त्यायुर्वेदः.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- [ ४ उत्तरत्वाचे दन्तिजातिपरीक्षा स्र. मानसूत्रे स्थिता च या । मुखमानविभक्ता च तथा वैवाष्टभागिका ॥ ४९ ॥ वर्णप्रमाणिका चैव #क्षिरिषिपिकावदः (१) ॥ ५० ॥ षडेताः कल्पना राजञ्शात्रेऽस्मिन्समुदाहृताः ॥ उभपेोदन्तयोर्वाऽपि मानं पत्राष्टभागिकम् ।। ५१ ॥ सौष्टव (कं) चं भवेद्येन तेन मानेन कल्पयेत् ॥ येन पेन तु मानेन किंचित्कार्थेऽधिको भवेत् ॥ ५२ ॥ नागस्य दक्षिणो दन्तः कुशलैर्दन्तकरुपकैः ।। रक्षणार्थं च दन्तानां शोभार्थं चैव हस्तिनाम् ॥ ५३ ॥ युद्धार्थं चैव संग्रामे प्रतिमोकांश्च कारयेत् ॥ दन्तांश्चापि महीपाल तुल्यानां वायसाननैः ॥ ५४ ॥ तस्मात्कङ्कमुस्वं चापि वापसानां मुस्वानपि ॥ मण्डलाग्रमुखान्वाऽपि दन्ताग्रकृतिकास्तथा ॥ ५५ ॥ ईषभारावशक्तीनां नानामुखविभक्तयः ॥ तन्मुखाकृतयः कार्याः परसैन्यविमर्दने ॥ ५६ ॥ कापै द्वितोलिकौ कोशावुत्तमस्य तु दन्तिनः । अध्यर्धमानकौ वाऽपि कर्तव्यौ मध्यमस्य तु ।। ५७ ।। तदर्धमानौ कर्तव्यौ जघन्यस्य तु दन्तिनः ॥ प्रमृष्टतैलधौतस्य गुणयुक्तास्तथैव च ॥ ५८ ॥ कारयेत्प्रतिमोकांश्च कुशलैः शिल्पिभिस्तथा ॥ द्वात्रिंशदङ्गलायामौ कर्तव्यावुत्तमस्य च ॥ ५९ ॥ अष्टविंशालौ मध्यौ मध्यमाख्यावरान्तिकौ ॥ परिणाहौ नृपस्तेषां विषाणानां समो भवेत् ॥ ६० ॥ तथा मकरदंष्ट्रांश्च सिंहदंष्टांश्च कारयेत् । सौवर्णान्राजतांश्चापि तथा रीतिकया कृङ्गान् ।। ६१ कृषापाङ्गारशुद्धेन संशुष्केणाथ कारयेत् ।। तथैवाप्यारकूटेन शक्पाऽत्र परिकारयेत् ।। पःसंधिनिरेलज्ज(?)रनुपूर्वं समाहितान् ॥ ६३ ॥ १ क, तथा चाष्टविभागिका । २ कुक्षिराक्षेपकाचयः । ३ क. माष्टया कः ॐ ख. ध. वयसैन्धसंधिनिरेलजै ।