पृष्ठम्:हस्त्यायुर्वेदः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ ०थैचले द्वे । पालकाप्यमुििवरचिती एषोऽपि विहितो धूपो गजानां ब्रणरोपणः) ॥ बला चातिबला चैव कुशमूलं तथोचटा ॥ ४३ ॥ मधुगन्धाऽश्वगन्धा च वर्तिः स्याहुष्टिरोहिणी ॥ जीवन्ती चाश्चैकर्णश्च कुम्भी काक्षीव एव च ॥ ४४ ॥ विदारी चारिमेदश्च पलाशः किणिही धवः । आरग्वधोऽथ टिष्ट्रको मञ्जिष्ठा मधुकं तथा ।। ४५ ।। अश्वगन्धा च गोजी च क्षीरवृक्षत्वचस्तथा । एष कल्को भवेद्देयो रोपणो घृतसंयुतः ।। ४६ ।। स(श)लकी क्षीरवृक्षश्च मधूकाश्मन्तकासनाः ॥ जीवन्ती चौरिमेदश्च कुम्मी काक्षीव एव च ।। ४७ ।। आदारी चौश्वकर्णश्च पलाशः कुटजस्तथा । व्रणानां रोपणं चैव कषायं कथितं भवेत् ॥ ४८ ॥ भार्गी सर्षपगन्धा च भञ्जिष्ठा रजनीद्वयम् । स्वयंगुप्ता च पाठा च घृतं रोपणमिष्यते ॥ ४९ ॥ एतैस्तु कार्षिकैर्भागैधृतप्रस्थं विपाचयेत् ॥ जलाढके समावाप्य शनैर्मन्दाग्निा पचेत् ॥ २५० ॥ छिन्नभिन्नेषु विद्वेषु नाडीदुष्टव्रणेषु च ॥

  • दिग्धविद्धेषु वाऽप्येतद्घृतं शोधनरोपणम् ॥ ५१ ॥

चन्दनागुरुमञ्जिष्ठाशतपुष्पाभियङ्गवः ।। बला कालानुसारी च शतपुष्पाः हरेणवः ॥ ५२ ॥ तॉलीपत्रं च तगरं रोधं व्याघ्रनखं ( तथा ॥ भद्रदारु ) तथैला च द्वे हरिद्रे पुनर्नवा ॥ ५३ ॥ कुठं प्रपौण्डरीकं च अञ्जनं मधुकं मधु । मधूच्छिष्टेन संयुतं तैलं रोपणमिष्यते ॥ ५४ ॥

  • ‘दग्ध' इति प्रतिभाति । । कपुस्तके त्रुटितम् ॥

१ क. स्यात्कुष्ठरो* । २ क. "श्वगन्धा च कु"। ३ ख. ०चाश्वकर्णश्च ।४ ख. चारिमेदश्च । ५ क. चैतत्कपा० । ६ क. हरीतकी । ७ क, तालीसपत्रं त० । ८ क.