पृष्ठम्:हस्त्यायुर्वेदः.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मः हिँसतेषु(१) प्रमाणेषु पदि श्र(स्रोवति शोणितम् ॥ २० ॥ प्रमाणादतिं वृत्तेन न शुभं नाक्षुर्भ फलम् ॥ २१ ॥ अथ चेच्छास्रकुशलैर्मितैर्मानेन तस्वतः । कृल्पिते कल्पनास्थाने विधिना पर्युपासिते ॥ २२ ॥ अव्याधिते मांसपक्षे यदि श्र(स)वति शोणितम् ॥ तदुत्पातादि विज्ञेयं पार्थिवस्य भयं भवेत् ॥ २३ ॥ तस्मिन्काले विनस्य(इय)न्ति ये तत्र प्रवरा नराः । नायका भञ्चिामुख्याश्च पुरं राज्यं च पीड्यते ॥ २४ ॥ गृहीत्वा तस्प द्रक्त कृत्वा पञ्चाङ्गलं मुखे । नीरक्षनविाधे नागं रिपुराज्यं समुत्सृजेत् ॥ २५ ॥ एवं कृते कृताः सर्वा भवेत्तस्य भतिक्रिपाः । प्रमाणानि च वक्ष्यामि निरपायामि दन्तिनाम् ॥ २६ ॥ गिरिमिश्रनदीजानां सम्पकूशास्रविनिश्चयात् ।। कुर्यात्र्यटे दन्तिनां तु चतुरटे तु कल्पनाम् ॥ २७ ॥ उभयोरन्तरे कार्या मिश्ररुपस्प भूमिप ॥ कृत्वाऽन्यथा न नागस्य वृद्धिर्भवति दन्तयोः ॥ २८ ॥ अष्टाधं मिश्ररूपस्य तसोऽधं गिरिचारिणः । सप्तत्रिंशत्रयविशत्रिंशचैव यथाक्रमम् ॥ २९ ॥ नदीमिश्राद्रिचाराणामङ्गलानि करीरिणाम् । अतः परममीषां हि वक्ष्यन्ते दन्तञ्जातयः ॥ ३० ॥ न्निग्धौ सरुधिरौ दन्तौ रुक्षौ रुधिरदर्जिौ ॥ मधुसंकाशाखणैौ च नैव क्षौ न चेतरौ ॥ ३१ ॥ न चातिमधुसंकाशैौ नै कक्षौ न चेतरौ ॥ पीतावपि हि विज्ञेयैौ दन्तजातिपरीक्षणे ॥ ३२ ॥ भस्मपाण्डुरवणं तु नव्यास्थिसदृशावपि ॥ तौ कक्षाविति विज्ञेयौ पीतौ त्रिग्धैौ मधुमभौ ॥ ३३ ॥ १ क. निरिञ्जनविधिं । ख. नरञ्जनविधिं ।