पृष्ठम्:हस्त्यायुर्वेदः.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० दन्तकल्पनाध्यायः ] हस्यायुर्वेदः । एषां तथाऽनेकपानां कालातिक्रान्तहेतुभिः ॥ अज्ञानाद्वा प्रमादाद्वा न कृता दन्तकल्पना ॥ ५ ॥ दाढ्यें प्रहारिता चैव कल्पितेषु मशस्यते । न चातिशाकलं चापि न व दन्तः भहीयते ॥ ६ ॥ आयसाभ्यां च कोशाभ्यां वत्रदन्तो दृढो भवेत् । मुखं च गुप्त भवति शोभते चापि वारणः ॥ ७ ॥ एतदर्थं गजेन्द्राणां क्रियते दन्तकल्पना । बालवृद्धातुरक्षीणमत्तानां च न कल्पयेत् ॥ ८ ॥ वारणानां विषाणानि यदा सेना समुद्यता ॥ क्षीणे त्वमात्यव्यसनं व्याधिते व्याधितो भयम् ॥ ९ ॥ विवाले च कुमारस्य प्रभिन्नेऽग्रिभयं भवेत् । पुरोहितस्य व्यसनं वयोतीते मतङ्गजे ॥ १० ॥ तस्मान्न कारयेत्तेषां दन्तिनां दन्तकल्पनाम् ॥ सप्तमीं समतीतस्य न कुर्याद्दन्तकल्पनाम् ॥ ११ ॥ उद्योगे कल्पिते दन्ते सैन्योद्योगो न सिध्यति ॥ तथा द्वापसबन्धेन न सिध्येद्दन्तकल्पना ॥ १२ ॥ (*तृणमाश्वयुजे मासे गर्जितं मधुरं हितम् ॥ विमुक्तमम्लभावाश्च जायते प्राणवर्धनम् ॥ १३ ॥ कार्तिके चातिफलदं जातवीर्यरसं तृणम् ॥ मांसशोणितमज्जानां वर्धनं प्राणवर्धनम्) ॥ १४ ॥ स्रिग्धकालश्च भवति यात्राकालस्तथैव च ॥ अत्यर्थ कल्पनायां तु मासद्वयमुदाहृतम् ॥ १५ ॥ अस्मिन्नेव भवेत्काले नवानां परिशोधनम् ॥ क्लसमग्रविषाणी तु भूमौ निपतते यदि ॥ १६ ॥ व्याधिरुत्पद्यते चास्य (तस्मिलुत्यातदर्शने ।। एतदर्थं महीपाल कराभ्यां परिगृह्यते ।'१७ ।। शान्तनार्थं तु नागस्य) प्रतिमानं निवेशयेत् ॥ तस्य प्रकृतिपूजार्थं निक्षिपेद्क्षतोदके ॥ १८ ॥ ६२७

  • अयं धनुश्चिहान्तर्गतः पाठो नैतदध्यायोपयुक्तः, किंतु रसवीर्यविपाकाध्यायान्त

र्गतं भवेत् ॥ t धनुश्चिान्तरगतो नास्ति पाठः कपुस्तके ।।