पृष्ठम्:हस्त्यायुर्वेदः.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिरिचितो- [४ उत्तरस्थाने चण्डवातहतै शुष्कमल्पवीर्य च संभवेत् ॥ चैत्रे मासे महाराज नागानां च न रोचते ॥ २० ॥ भूमौ निपतितं शुष्कं विच्छिनं विरसं तृणम् ॥ मासे करीषप्रतिमं वैशाखे जापते ध्रुवम् ॥ २१ ॥ दावाग्दिग्धे तु तृणे प्रायशो वृक्षभोजनाः ॥ न तृप्तिमधिगच्छन्ति ज्येष्ठ मासे भतङ्गजाः ॥ २२ ॥ कोमलं पछवं वछीसंजातमनुवृष्टिभिः । कन्दमूलानि चाऽऽषाढे भक्षयन्ति मतङ्गजाः ॥ २३ ॥ तृणावस्था महाराज विज्ञातव्या विचक्षणैः ॥ सुरभि कुरुविन्दं वा प्रमोदाः श्वेतपत्रिका ॥ २४ ॥ मृदुशुण्ठी करीरं च तथा वानरपुच्छिका ॥ सौवस्तिका विचिटिका तथालोहितपत्रिका ॥ २५ ॥ रसादनी गिरितृणं तथा पर्णगुहा रसा ॥ एतानि मधुराण्याहुर्विपाके कटुकानि च ॥ २६ ॥ वातकोपनि भूयिष्ठं श्लेष्मपित्तहराणि च । गिरिकाक्षी वंशपत्री(?) नृत्यकन्दी तथैव च ॥ २७ ॥ ( इच्छागु गङ्कपत्री च तृणपछविकाऽपि च ॥ ) अर्जुनश्चोपलं चैव दण्डशूकप्रमोदकाः ॥ २८ ॥ तृणपर्णामृतचैव तथा काकपरूषकाः ।। एतानि मधुराण्याहुर्विपाके तु मनीषिणः ॥ २९ ॥ पित्तक्षेण्मानिलातेभ्पो वारणेभ्यः प्रदीपते ।। आफ्त्री मरुबकं जूर्णामर्थविभाञ्जिकम् ॥ ३० ॥ स्थलजं रक्तदण्डं च कुंपलांश्चैव पत्रिकाम् ॥ कङ्गवैरकलोणीककरेणुमुपचीतृणम् ॥ ३१ ॥ सुपर्णवारिवेछं च कृाशं कुशतृणं तथा। उलूखलं भतिरसं तथा षुच्छकमेव च ॥ ३२ ॥

  • धनुश्चिद्दान्तरगतः पाठो नास्तिं कपुस्तके । । कपुस्तके तु ‘काशमथापि

वा’ इत्युत्तरमेकपृष्ठं रिक्तमेव रक्षित्वा द्वितीयपृष्ठप्रारम्भे ‘तृणं तथा। उलूखलं' इत्या व यथाश्रुतमुपलभ्यते ।