पृष्ठम्:हस्त्यायुर्वेदः.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहोत्कर्षकमन्याग्रहशिरोमगात्ररोगाक्षिरोगानेदमावीं पूर्वदेहिकान्विका रानिति । अथ दुर्विरिक्तलक्षणाननुव्याख्यास्यामः । अतिनितदोषस्य संनिरुद्धमार्ग मचारस्य कर्णलो भंवत्पतिमात्रम्। तेन शूलेनाभिभूतस्य पर्यस्तु(श्रु)ता भवति । विधुनोति शिरोमात्रम् ॥, ततोऽस्य शिरो धुन्वतो मुखोपरि शोफो भवति । ततोऽस्य नेत्रे परिस्रावः प्रवर्तते तीक्ष्णम् । तस्य परिखावाभिभूतनयनस्य दृष्टिराविला भवति । अथातिविरिकलक्षणमनुव्याख्यास्यामः । यदा हि भिषजाऽत्यम्लकटुकोष्णातिलवणमतिरिक्त शिरोविरेचनं मध्माफ्नं वा दीपते तद्दा काष्ठाकालानां प्रमाणमतिसेवमानानां नागानामतिधूमपानोछे स्वाजर्जरीभूतशरीराणां प्रलेपमिवोष्णेनाभिष्यन्दी भवति क्षेष्मा । तो पथोक्ता निवातलिङ्गा उत्पद्यन्ते तोद्भेदपरिघर्षणादयः स्वरुपाङ्गविकारा भवन्ति । विशेषश्च शिरो विधुनोत्यभीक्ष्णम् । बृहति, परिसुतकरश्च भवति, मुहुर्मुहुरति दुर्मना द्विरदः । अथ सम्यग्विरक्तलक्षणमनुव्यारूपास्यामः । महृष्टकरचरणकर्णवालनपनोऽ पमुपसेवते स्वस्थः सर्वाङ्गकरसंचारशरीरो पथाकालं वातमूत्रपुरीषोत्सर्ग करोति 'बलवर्णप्रसादपरीतशरीरः सुमनाः शीलादिषु न विकारमापद्यते ॥ इति श्रीपालकाप्येन ऋषिणा दुर्विरिक्तातिविरिक्तसम्यग्पिरिकलक्षणमुप दिष्टम् । नस्य विधिरन्यत्राभिहितोऽस्ति । अभप्रयोगमश्रान्तं वेदब्रतकृतश्रमम् । त्रिदशैः पूजितं नित्यं पालकाप्यं महामुनिम् ॥ १ ॥ रोमपादो महाराजः संशयं परिपृच्छति ॥ तृणसात्म्पास्तृणाहारास्तृणभाणाश्च वारणाः ॥ २ ॥ तेषां देशमृतुं कालं तृणानां च रसारसम् । स पृष्टस्त्वङ्गराजेन०पालूकाप्पस्ततोऽब्रवीत् ॥ निबोध मे महाराज मसभेनान्तरात्मना ॥ ४ ॥ पीतौषधिरसे काले आदित्यस्य गभस्तिभिः ॥ १ प्राणसंजननार्थं च ग्रीष्मे सर्वे प्रयोजपेत् ॥ ५ ॥