पृष्ठम्:हस्त्यायुर्वेदः.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पेषु हस्सियुद्धविमर्दापगमं(िखानां च गात्रविक्षोभक्ष्म्सप्रतिमानभवक्षसमुत्थाना नानाविधलिङ्गवेदना विकाराः संभवन्ति । तेषां नस्यविधानादृते न दोषोपशमन मस्ति नागानां तन्मेऽखिलतो नस्पविधानं समुपदेषुटुमर्हसि भमन्येषाँ व्याधीनां प्रशमनकरं येषां च दृद्धिमुपजनयति यथां .येषां च नस्पक्रमनुविधीयते यथा यच ह्माणं यथा चाति(व)पलानां पत्र विधिरनुष्ठीयते यथावस्थितस्पौध्र्व करवारणस्प कर्म विधीयते तदखिलतो भगवन्व्याख्यातुमर्हसि' । अथ भगवानुवाच पालकाप्योऽङ्गराजाप रोमपादाय वस्तुजषस्व(?) यदीरित वाक्पमिष्टशब्दमव्पाहतमपुनरुक्तं संस्कृतपदविचित्रार्थम्-नागानां नस्यकर्म विधानमिदं भिषजा नित्यमशात्रज्ञेनाकर्मकुशलेनादृष्टयत्रेणादृष्टविधानेनोहापो हाभ्यां विमयुक्तेन न चाविपश्चिता नस्यकर्म प्रदातुमित्येतन्मे विवक्षितम् । तद्य थावदुपलम्भस्वशिरोगाक्षिरोगदन्तरोगकर्णरोगमुखरोगमन्याग्रहहस्तग्रहोत्क र्णगात्ररोगग्रीवास्तंभप्रमाथितप्रतिहरश्च यथाबिन्दुस्थानप्रविभागगजानां नाना विधलिङ्गवेदनः परमदारुणविकारा भवन्ति । तद्यथाऽतिभृश्शं दारुणं भारमुद्ध हतो हा(ह)रतो वा विभित(न)शरीरस्य श्रेष्माभिस्पन्दमुपगच्छति । स विस्प न्दमानः कृणपगन्धित्वं स्रवति । तेनास्प कण्ठकपोलमस्तककर्णकटतालुस्रोतो गतः श्लेष्मा मसिच्यते । तस्यातिप्रसेकात्सुषिरमार्गप्रवारेष्वेकीभावमुप गच्छते । श्रों(स्रो)तस्सु वायुरनुपपन्नस्तोदनपरिसर्पणताडनादीलिङ्गवि शेषाञ्जनयति । तस्य प्रतिव्याधिविहितसमुत्थाननिदानविशेषानवेक्ष्य यदा नु भिषग्भेषजपरिचारकापवरैर्यथाविहितं भेषजमन्यथैव क्रियते तदा निःश्त दोषस्य क्षेष्मणाऽपहृते कषक्षीणश्लेष्मणा कटुकाम्ललवणानां रसानां द्युपसेवनं च क्रियते ततृसूत्रमभूयिष्ठं वारणा भवन्ति । तेन दाहभूपिष्ठत्वमस्य भवति तस्य लिङ्गदर्शनं पश्चाद्वक्ष्यामः ॥ नस्यकर्म तु नागानां क्र्जितं येषु नित्यशः ।। तानहं कीर्तयिष्यामि यथावदनुपूर्वशः ॥ १ ॥ अकृतमुखद्वारस्प कामाशनपानेष्वमसस्याध्वझान्तस्य तृषित उष्णमभि भदानङ्कान्तशीतवातार्दितातिपातपीतपानीयस्याकाले विषमस्थानगतस्य चल स्तम्भस्थितस्य'निशि चाप्रभुप्तस्य मृत्तिकाभ्यवहारिणस्तथा जीर्णपूर्वभक्तस्या विरिक्तशिरसाऽतिविरिक्तशिरसः शिरोविरेचनैरेवं नस्पकर्म विगर्हितं भवति । तथा च नागानां भस्यकर्मासम्यगुपचारेण दत्तमिमान्व्याधीञ्जनयति पक्ष