पृष्ठम्:हस्त्यायुर्वेदः.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ िद्वत्रणीयाध्यायः] हस्त्यायुर्वेदः । काकोली क्षीरकाकोली जीवकर्षभकावुभौ ॥ मोषपण्र्यश्वगन्धा च मुद्रपर्णी तथैव च ॥ ३१ ॥ एतदप्यभिजानीयाद्धृतमिश्र प्रलेपनम् । सर्पिर्मासरसः सर्वे(?)क्षीरं वाऽपि तथैौदनः ॥ ३२ ॥ सृस्वोष्णं कालयोगेन मृदूंकरणमिष्यते ॥ एष एव भवेदुष्णः स्वेदः शीतौतुरे व्रणे ॥ ३३ ॥ अजाक्षीरेण वा सिद्धः पायसः स्वेदनो भवेत् ॥ वचा विषप्ता कुठं च तिलकल्कः ससैन्धवः ॥ ३४ ॥ ब्रणे तच्छोधनं ज्ञेयं दन्तिनां विषदूषिते । नलवेतसमूलानि चन्दनोशीरसारिवा(ः) ।॥ २३५ ॥ मृणालोत्पलपत्रं च पद्मिन्याश्चैव कर्दमः ।। यानि धान्यानि शीतानि तैर्घतातैः प्रलेपयेत् ॥ ३६ ॥

():

गतोष्मणामत ऊध्वं क्षारयोगः प्रवक्ष्यते ॥ पाटला चारिमेदश्च स्फूर्जको धवमुष्ककौ ॥ ३७ ॥ करवीरं कदम्बश्च मधूकः सर्ज एव च । एतेषां भस्मना क्षारः कर्तव्यस्तत्र चाऽऽवपेत् ॥ ३८ ॥ सैन्धवं च विडं चैव क्षारोऽयं ब्रणशोधनः ॥ ३६७ खदिरः शिंशपासारो निर्मूलाऽथ पियङ्गवः ॥ ३९ ॥ भद्रमुस्ता विडङ्गानि तगरं चन्दनागुरु ॥ अलक्तकं नागपुष्पं तथा चाशोकरोहिणी ॥ २४० ।। शतपुष्पा शिलापुष्पं पटोलं निम्बमेव च । श्रीवेष्टकः सर्जरसः स्थौणेयं नलदं तथा ॥ ४१ ॥ एष कापे यथायोगं धूपः स्याद्व्रणरोपणः ॥ (*विदारमूलचूर्णानि क्षौमं च घृतसंयुतः ॥ ४२ ॥

  • खपुस्तके त्रुटितः ॥

१ क. माखप* । २ क. ०प्यवजा० । ३ क. १तारुणे त्र० । ४ क. स्फूर्ज वेधचशुष्ककौ । १ क. वाजयेत् ।